________________
Shri Mahavir Jain Aradhana Kendra
अनु. ८.]
www.kobatirth.org
भट्टभास्करभाष्योपेता
Acharya Shri Kailashsagarsuri Gyanmandir
309
मा॑णम॒भि म॑न्त्रयेाग्नि होतारमि॒ह हु॑व॒ इति॑ ॥ २७ ॥ दे॒वेभ्ये ए॒व प्र॑ति॒प्रोच्य॑ य॒ज्ञेन॑ यजते जु॒षन्तेस्य दे॒वा ह॒व्यमे॒ष वै य॒ज्ञस्य॒ ग्रहो॑ गृह्णीत्यैव य॒ज्ञेन॑ यजते॒ तदु॑दि॒त्वा वाचं॑ यच्छति य॒ज्ञस्य॒ धृत्या अथो॒ मन॑सा॒ वै प्र॒जाप॑तिर्य॒ज्ञम॑तनुत॒ मन॑से॒व तद्य॒ज्ञं त॑नु॒ते॒ रक्ष॑सा॒ - होता॑रम् । इ॒ह । तम् । हुवे॒ । इति॑ ॥ २७ ॥ दे॒वे - भ्य॑ः । ए॒व । प्र॒ति॒प्रोच्येति॑ प्रति- प्रोच्य॑ । य॒ज्ञेन॑ । य॒ज॒ते॒ । जु॒षन्ते॑ । अ॒स्य॒ । दे॒वाः । ह॒व्यम् । ए॒षः । वै । य॒ज्ञस्य॑ । ग्रहः । गृही॒त्वा । ए॒व । य॒ज्ञेन॑ । य॒ज॒ते । तत् । उ॒दि॒त्वा । वाच॑म् । य॒च्छ॒ति॒ । य॒ज्ञस्य॑ । धृत्यै॑ । अथो॒ इति॑ । मन॑सा । वै । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒ति॒ः । य॒ज्ञम् । अ॒नुत॒ । मन॑सा । एव । तत् । य॒ज्ञम् । तनुते । रक्ष॑सम् । अन॑न्व
I
1
T
1
For Private And Personal
यागमारभते । तदुदित्वा तद्वचनानन्तरं वाचं यच्छत्यवचनो भवति यज्ञस्य धृत्यै गृहीतस्य यज्ञस्याविस्वंसनाय । अथो अपि च प्रजापतिरिव मनसैवायं यज्ञं तनितुमर्हति किं वाचा । एवं हि क्रियमाणं रक्षसां अनन्ववचारायाननुप्रवेशाय भवति ॥