SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २२. सनातनजनमंथमालायां । Meroesear भवति झाशि परतः । बोद्धा । बोर्बु । बोद्धव्यं ।। परस्वं स्यात् । विपुलता। भवरलता। भवॉस्कपटः। अबुद्ध । अनुदाः । लब्धा । लब्धव्यं । अलब्ध। स्थास्तंभोः पूर्वस्योदः॥१६३॥ उदःपरयो। अलब्धाः । दोग्धा । दोग्धुं । दोग्धव्यं । मशीति स्थास्तंभो सकाराषोः पूर्वस्य स्व स्यात् । उत्थाता। कि दध्महे । उत्यातुं । उत्थातव्यं । उमिता । उद्यमितुं । चर्खरि ॥१५५॥ मला खरि परे चर् स्यात् । उत्तमितव्यं । सादिग्रहणं किं ! उतिष्ठति । भेला । भेतुं । भेतव्यं । लप्स्यते । मधुलिट् | प्रयोहः ॥ १६४ ॥ यः पवांवासरस्व चरति । स्वरीति किं ! भज्यते। हकारस्य पूर्वस्वं भवति । सुवाम्पसति । कोणोऽयऽनाह चादेः ॥१५७॥असे वर्त- | वाम्हलति । अजालौ । अज्हलौ । षड्ढलानि । मानस्याणो वा सो भवति दिसंझं अनार पद हानि । तवितं । तदहितं । ककुम्भासः । चादींश्च त्यक्त्वा । सामें साम । खट्वाँ खट्वा । ककुम्हासः । अय इति किं ! पार हसति । दधि दधि मधु मधु । अण इति किं ! कर्तृ । अद्य- अत्रेऽसि ॥ १६५॥ प्रयापरस्य कारस्य नाङ्चादेरिति किं ! मुनी । किमु । आवर्जनं छो भवत्यमि परतः । षड्यामाः । षट्श्याकिं पाटलिपुत्रादी। माः। वाक्छूरः वाक्शूरः । तच्छेवतं । तत्श्वेतं । ख्शः शो य् ॥१५८॥ रूशानःशकारस्य यो ककुछेतं । ककुपश्वेतं । तच्छ्लोकः। तच्लोकः वा भवति । आख्याता । आख्शाता। आख्यातुं। अमीति किं ! त्वक् श्च्यातति । भारूशातुं । आख्यातव्यं । आख्शातव्यं । हलो यमो यमि खं ॥ १६६ ॥ हलः यय्यऽम्परं स्वं ॥१५९॥ याय परत:-- अं ग मा म भनि। आ इत्यनुस्वारः परस्य खं भवति । शक्तिः अश्चितः।। इत्यत्र द्वौ यकारौ द्वित्वजस्तृतीयः मध्यमस्य खं। हिण्डितः । शान्तः । कम्यते । आदित्याः-आदित्यः। अपत्यार्थे देवतार्थेऽपि वा नुक्पदांतस्य ॥१६०॥ नुकः पदांतस्यानु दातस्यानु ण्यत्ये च मध्यमस्य मध्यमयोर्वा खं । हल इति किं: स्वारस्य च परस्वं वा स्याद् ययि परतः। चम्यते अन्नं । यम इति किं ? यज्ञः। यमीति किंशा । बम्भण्यते । बंभण्यते।सँय्यतः । संयतः । सव्वत्सरः । संवत्सरः। तल्लोकं । तलोकं । त्वकरोषि । त्वं झरो झरि स्खे ॥ १६७॥ हल: परस्य सरः करोषि । त्वञ्चरसि । त्वं चरसि । त्वण्टीकसे । स्वे झरि परतः खं भवति । भित्ता । प्रत्तो । स्व टीकसे । त्वन्तरसि । त्वंतरसि । त्वं पचसि। प्रत्तं । महत्तः । मरुत्तः । अर इति किं ? प्राोत्। त्वपचसि । स्व इति किं ! ता । हिब्ल्यिन ॥१६१।। हकारे व ल य म न परे | चतुष्टयं समंतभद्रस्य ॥ १६८॥ मयो ह परतः-पदांतानुस्वारस्यैषामेव स्वा व ल य म ना | इत्यादिसूत्रचतुष्टयं समंतभद्राचार्य्यमतेन भवति वा भवंति । किंव्यति । कियते । कि- नान्येषामिति विकल्पः तथा चोदाहृतं । लहादयति । किंडादयति । किराय: । किंमः ।। समाप्तः चतुर्थपादः । किम्बलयति । किमलयति । किन्हुते । किन्हते इति जैनेंद्रव्याकरणे शब्दार्णवचंद्रिकाया तोळ ॥१६२॥ तवर्गस्य लकारे परतः वृत्तौ पश्चमोऽध्यायः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy