SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ 536 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) अस्मिन् युगे निखिलभूपतिसार्वभौमस्तयज्ञकृद्विजयते जयसिंह एकः ॥३॥ पारिक्षितोऽपिविदधे हयमेधमुच्चस्तत्रापशापमयमुत्तमपूरुषोऽपि । राजाधिराजजयसिंहनृपश्चकार, निविध्नमेनमधुना भगवत्प्रसादात् ॥४॥ योऽदाद्वनीपककुलेषु सुवर्णपूगानम्मःकरणानिव नम:स्थितवारिवाहः । वेदोदितेन विधिना हयमेघमुच्चश्चक्रे तथा ऋतुशतानि महाधनानि ॥५॥ प्रासन्पूर्व मानसिंहादयोषे, भास्ववंश्याः क्षोणिपाला: कियन्तः । चक्र भूमि भूमिपालान्वशेते, श्रौते मार्गे नैव निष्ठामवापुः ॥६) राजाधिराजो जयसिंह एक-स्तद्वंशजः प्राक्तनपुण्यपुजात् । सम्भावितो दक्षिणदिग्विजैन्द्रः, श्रद्धालुरासीच्छृतिधर्म एव ॥७॥ पपाठ वेदं विदधेऽग्निहोत्रं, चकार यज्ञान्विविधान्सदैव । धनं ददौ ब्राह्मणपुङ्गवेभ्यो, ग्रामान् गजांश्चापि तुरङ्गमाश्च ॥८॥ बभौ स तस्य ऋतुराट् तदानी, महेन्द्रसंस्पशिसमृद्धिभाजः । प्रयागतश्चेत्र कुलः सदैवात्, स्वरार्धपावोऽथ भविष्यदेव ॥९॥ वेदव्यासतनुः पुराणमनने तांगमे गौतमो. वेदान्तार्थ-विवेचने विधिसूत: काव्येषु काव्योपरः। शेषे व्याकरणे कलासु कुशलो गर्गस्तथा ज्यौतिषे, नाना शास्त्रविचक्षरणो जयहरिः क्षोणीशमुख्योऽभवत् ॥१०॥ तस्माद्जायत गुणैकनिधिर्वरेण्यो, विद्यानिधि[सु]नयवारिधिरुद्ध तारिः । श्रीमाधवो लसदुमाधवमाधवान्जयोनिष्वभेदमतिरदभुतदानशक्तिः ॥११॥ काष्ठं कल्पतरुः सुमेरुरचलश्चिन्तामणिः प्रस्तरः, काम कामगवी पशुः सुरपतिर्वृद्धश्रवा गोत्रभित् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy