Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
द्वितीय: खण्ड:
समच्छेदः प्रज्ञप्त' इति - समांशता तु
उक्तव्यतिरिक्तभागाभावात्
समांशता न तु भागसमतयैव । 'सत्तट्ठि खंडिए अहोरते भागाओ एकवीसं'ति - सप्तषष्ट्या खण्डोरात्रे एकविंशतिर्भागा भवन्तीत्यर्थः । ' एतदेव द्विगुणं षट्पञ्चाशतो नक्षत्राणा' मितिद्विगुणत्वं च नक्षत्रयोर्द्वयत्वात् । 'न बाधते' इति अबाधा-कर्मणोऽनुदय इत्यर्थः । तदेष चतुरशीत्या लक्षैर्गुणितं पूर्वमुच्यते ' इति पूर्वमिति सङ्ख्याविशेषः । ' तच्च स्थानम्' इत्यत्र पदछेदः कार्यः । ' स्थानान्तरमित्येवम्' इति स्वस्थान-स्थानं इति प्राग् व्याख्यातं, स्थानान्तरं तु एवं वक्ष्यमाणन्यायेन, तथाहि पूर्व्वं स्वस्थानं तदेव चतुरशीत्या
गुणितम् अनन्तरस्थानं त्रुटिताङ्गं भवतीति । 'चउदस नामाओ अंगसंजुता' इति 'पुव्वनुडियाऽडड' इत्यादीनि चतुर्दश नामानि अङ्गसंयुक्तानि कार्याणि । ततोऽष्टाविंशतिः सङ्ख्याविशेषाः स्थानलक्षणा लभ्यन्ते । शीर्षप्रहेलिकायां चतुर्नवत्यधिकं स्थानशतम् अङ्कस्थानशतं स्यादित्यर्थ: । 'छेदेन अष्टादशलक्षणेन ' इति । छेदेनअंशेन । 'पगूणपन्नासइमे मंडलगए अड्डाणउइ एसट्टिभाए मुहुत्तस्स दिवसखेत्तस्स निवुड्डेत्ता ' इति । प्रकोनपञ्चाशत्तमे मण्डले तिष्ठन् विः यैरकपटिभ मुहूर्त्तो भवति तेषां भागानां अष्टानवतिं भागान् दिनक्षेत्रस्य हानिं नयतीत्यर्थः । धणूवि अंगुलानि ९६ । मालिया - दण्डपकरणविशेषः जुगं-यूपं अक्षः शकटसम्बन्धी, मुशलम् एतानि सर्वाणि हस्तचतुष्टयम् इति तात्पर्यम् । 'द्रव्यादिभेदात् वा विंशतिर्वा ' इति द्रव्यक्षेत्रकालभावाः पञ्चसु इन्द्रियेषु चत्वारः प्रत्येकं योज्यन्ते, ततो विंशतिरिन्द्रियाणीत्यर्थः । एत्थ य समलक्खणाइया जम्हा | नवनाययसंबद्धा अक्खाइयमाइया तेणं || तो सोहिज्जति फुर्ड' इत्यस्य गाथाशकलस्य व्याख्या यथा-समलक्षणाः- समस्वरूपाः नवज्ञातसम्बद्धा अख्यायिकाद्याः तेन कारणेन शोध्यन्ते ततो 'वेगलानां' उद्धरितानां 'पुनरुक्त्तवर्जितानां अर्द्धचतुर्था एव
>
For Private And Personal Use Only

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181