Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
3४
नि:शेषसिद्धान्तविचार-पर्याये
तिरत्तेणं' प्रहरत्रयेण रात्रेरित्यर्थः । 'बाधीसमाणुपुव्विं' उपसर्गा इति शेष: । बत्तीस घडा' गोठीत्यर्थः । तन्नाईहि-वसादिभिः । 'मिगेनु य' अगीतार्थेषु । साएइ आस्वादयति । 'तस्सोपरि गंडपरसे' गल्ले । सूइमाणभेया-सकुमारभेदा: मेहायुगहण त्ति, मेधायुः । 'प्रमाणप्रमाणेन तिपमाणा' वक्ष्यमाणेनेत्यर्थ: । 'उफोसणाई' अब्भोगी। उक्कइमाइणा' उकुहियाइणा। 'आहारेइ-पंडुरोगाइ संभवे' खउियाइपुढवि आहार पंडुरोगादिकं स्यात् । 'घंटिकरडाइ' कराडिया। पकभाम' भाण्डम् । भाष्ये 'सव्वे वि लोहपाया, तसनिफन्न' पुरुषोहस्य उत्पाद्यमानत्वात् त्रसनिःपन्नत्वं, पक्वभौमेऽपि त्रसनि.पन्न पुरुषेपार्यमाणत्वात् । भाष्ये 'वखुरे य' तुरगमः । दरभुत्ते-ईषदभुक्ते । अवहे पाणिणं ति-अवहंते गृहिणोऽन्यासनग्रहणे प्राणिवधः । दारेण वा' द्वारेण । वई या-बाडी वृति: । 'अट्ठापदं देइ' परमार्थवृत्त्या वैद्यमुपदिशतीत्यर्थः । तस्संदिट्ठो-सामिसंदिट्ठी । 'लवंतीओ' हसन्त्यः । 'उद्दिकवई' पडिक्खइ ततो गृह्णातीत्यर्थः तृतीयादिपु न प्रतीक्षगीयं-जैव ग्राह्यमित्यर्थः । मुहकाणुयाप-मुखकाणिना । 'वियर्ड' प्रकाश: मंडवः । निक्का-कूल्हः । करट:-काकः । धावेवाहियालीए 'भंसुरलाए' धूलहडी । 'गिडुगाइसु दडाइसु । बहुवरपरियाणं' वधूवरगमनम् । 'आसयते' इत्यादि व्याख्यानं 'साइज्जई' इत्यस्य । 'भारवियावडी' भारव्यापृतः । 'वडछल्लिमाई तुवरा' ताहितुवराः स्युः । 'लाउपन्नी/हे' तुंबकैः तृणविशेषैश्च । थामे-स्थाने। 'घाडिएण' मित्तेण । 'तरपन्नं तरणपण्यम् । 'पासाणजलं' पाषाणजलम् । 'संडे वा' उत्तारपाषाणादयः । गारागारिसरिसगाणि' त्ति, यकाभिर्गहं लिप्यते तत्सदृशानि । 'पाडिपहिय' प्रातिपथिकः । तं वेठावेइ-परिभावयति । 'एगाभांगण' एकत्रमीलनेन । 'सगडमादेसेण' शकटादिव्यूहादेशेन । “छिद्रगुडों' द्रव्यगुडः। सुत्तं
For Private And Personal Use Only

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181