Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार-पर्याये
विकरणं-लवनम् । 'ईसत्थं' धनुःशास्त्रम् । 'उक्खंदो' धाडी। सपच्चवायमागासे' यत इत्यध्याहारः । दारिटुं-द्वारस्थ । मतट्टियाभुक्ताः । 'नित्थरं' निरंतरम् । 'जाउप्पन्ना' जात्युत्पन्ना: । 'एगयरोविए' एकतरभद्रके। 'अणुप्पए' अनुप्रगे प्रभाते । 'कप्पट्ठगस्स नियंसेइ' कप्पट्ठगे उवगरणपरिहणविहि दंसेइ । 'पुरोहडा' छिडी । 'लोयकरा' पहाविया । 'आउज्जोवण वणियाइ' त्ति अप उद्योत वणिजादयः । 'मुइओ' जातिसुद्धो । 'निभमेत्तं' निम्मं । भाष्ये 'पडिणीयउ गिहीणं मल्लियइ गिहिं व आणइ' त्ति, प्रत्यनीकसंभवे गृहिषु संश्लिप्यते गृहस्थो वा आनीयते । दिब्वे देह जुए' मनुष्यादिशरीरं मृतं व्यन्तराधिष्ठितम् । भाष्ये-'निवसंसी' नृपस्यांशो भागः । निवनीससामन्नो-नृपनिश्रासामान्य: । 'उच्छुढ' त्ति, क्षिप्तानि । रण्णो वाऽविइए-अविदिते । उज्झाइमओ मि-मलिनोऽस्मि । 'विलेवा विरोहि' रब्बाया: विरोधि । पोग्गलं-पिसितं । भाष्ये 'उब्बा (च्चा) ऊ पढविणे बिइया एगेसि तो पंच' इति, एकेषां मते पढमदिणे उचाओ-श्रान्त: तेन द्वितीयादीनि दिनानि गृह्यन्ते ततः पञ्च जायन्ते इत्यर्थः। उइ
खंति-पडिक्खंति। 'अकयदारसंग्गहा'-(अ) कृतदारसंग्रहाः । 'बृहत्तरा रक्तपादा-बट्टा' मार्गात् बृहदन्तरा रक्तपादा: वट्टा जन्तवः भण्यन्ते। मार्गात् अल्पान्तरा: (अल्पतरा) लावगा उच्यन्ते । सिलोकः-श्लाघा । 'वरमम एयाओ आयट्टा भावियाओ' इति, आत्मार्थमद्यापि अभाविता अतस्तासां विश्वासार्थ मलिनवस्त्रा व्रजति । 'भोइय घाड़िय' त्ति, भोगिका-ठकुरा: घाडिया-तन्मित्राणि । 'घट्टमी निच्च उरि' दीर्घा वयं इत्यर्थः । अकर्णश्रुतेन-अश्रुतेनेत्यर्थः । 'हि (तादि) त्ति' न याणसि तुम हियमाहियं वा इत्यर्थः । भाष्ये 'अम्हे खमणा न गणी' ति, क्षपका वयं न गणयः । 'अल्लगफलाइ वा कुभारिपत्राणि । 'दव्वाहा
For Private And Personal Use Only

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181