Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 145
________________ Shri Mahavir Jain Aradhana Kendra ३८ www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir निःशेषसिद्धान्तविचार - पर्याये तीसाए तिहीहिं' अत्र तिथिशब्देन वारा अभिप्रेतः । 'तीसं तिही' बारा । वसतुला इति, बलिवईतुल्याः । 'मूलुत्तरागाहे' त्यत्र 'मूलुत्तर तह चेव य आलोयण नवरि विगडिए इमं तु' चूर्पिण अनुसारेणायं पाठ: सम्भाव्यते । छुडकिकंटक - रिंगीणीकण्टकम् | 'इसिया कंडकं' सरवन्निसरः । भाष्ये - 'सो हेऊ अत्ती जेणालियं बूया' इति, आप्तां येन अलीकं न वदेत् । सई नाम विशिष्टा शस्य समृद्धि: । तिचउपणअट्ठमबग्गे तिपणगतितिगक्खरा व ते तेसिं' इति, तृतीयः चवर्ग:, चतुर्थ: टवर्गः, पञ्चमः तवर्गः, अष्टमः शषसहेति एतेषु यथासङ्ख्यं तृतीयपञ्चमतृतीयतृतीयाक्षराणि गृह्यन्ते जणदसरूपाणि, पतानि व 'तिदुसरजुपहिं' ति, तृतीयस्वर इकारः, द्वितीयस्वर आकार:, आभ्यां युतानि क्रियन्ते । ततो जिणदास इति नामायातम् । । इति निशीथपर्यायाः समाप्ताः । कल्पपर्याया यथा- - निर्न (र्ण) य इत्यर्थः पतत् विभाषा इत्येतस्य पर्यायः । अथवाऽस्मिन्नेव गच्छाधिवासे । अस्मिन् कल्पाध्ययनवेदिनि । तं एगविहमेव भण्णा न वि इति आदौ पृच्छतां [ता] नवीति प्रतिषेधः । कुचिकरस तत्कथायामित्यर्थः । वयांगयं वचोगतम् 'साहुणो वि पवचंति' ति । मंसाया मांसादा इत्यर्थः । आओदेसस्स आहोश्विदित्यर्थः । कप्पोसियं-लौकिकं शास्त्रम् । मायारपहिं - इन्द्रजालिकैः । उत्तरायणाणं तणगाणि सत्कानि । शुक्तं तीमनं । अणिचिहूंअनुपार्जितम् | उंडीया - मुद्रा 'नवविश्ववहारेणं' ति व्याख्या-गिम्हां लुक्खो कालो | साहारणी हेमन्ती । वासारत्तो निद्धां । गिम्हे तिविही तवो जहण्णा चउत्थं, मज्झिमो छटुं, उक्कांसो अट्टमं | हेमंते वि जहण्णमज्झिमुकोसे छट्टट्टमदसमाई । वासारते वि जहणमज्झिमुकोसे 2 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181