Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 169
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir नि:शेषसिद्धान्तविचार-पर्याये स्कन्धक्षणिकवादप्रतिषेधार्थ । गोणसमृगादि-गोनसमृगादि । चक्कय रदंडगो-कुम्भकारदण्डी हि मृत्तिकासवलो भवति । तुतीयवशायांकालियाए रात्रौ । 'अगारगं वा भुंजमाणस्स' भक्तरुचि विनेत्यर्थ: । 'ओसन्ने सवपयाणि वि' अवज्ञादीनि कार्याणि । संघट्टित्ता नाणुजाणेइ-न अणुजाणावेइ। चतुर्थदशायां-यथा उपगृह्णातीति उपग्रह:परिपालनं 'दवपलित्थयस्स' त्ति द्रव्य-शरीरं । 'गोहि गामि।' इति । गोभिर्गोमान् गोसङ्ख्यां करोति ! 'छप्पन्नं पंचसंजोगा सव्वत्थ बत्तीसं बत्तीसं भंगा' इति पञ्चकसंयोगा: षट्पश्चाशत् भवन्ति इत्यर्थः । 'अहवा बहुस्सुओ अभिंतर-बाहिरएहि' इति स्वसमयसूत्रं परसमयसूत्रं चेत्यर्थः । 'चित्रं बर्थयुक्तं' इत्यत्र छेदः । लिहइ पहारेइ गणेइ' त्ति । पाहाडे गणेइ इत्यर्थः । पञ्चमदशायां तु 'जहा तीसे कम्मकारियाए घुसलंतीए महत्तरघूयं जायइ' इत्यादि कर्मकरी काचित् घुसलंतीविरोलंती पादाधी न्यस्तद्रव्यमाहात्म्यात् स्वकीयपुत्रार्थ महत्तरस्यठकरस्य सत्का पुत्रीं याचते इत्यर्थ: । कभल्ले गांवेइकमल-कर्मकाराटिः। मिच्छादसणसल्ले आयजोगीण' ति । एतनिवृत्तये आत्मनो हितास्तेषां । षष्ठ्यां यथा-सीहपुच्छिति-यथा सिंहस्य मैथुने लिङ्गच्छेदः स्यादाकर्षतः । थामियाण-बलिष्ठयोः छिन्ननेत्री भवइ-छिन्नलिङ्गो भवति । एवं तस्स पुत्तयाहेत्तु पौड़ा इत्यर्थः । सप्तम्यां तु 'सभिक्खुए य अहिगारो' इति । सभिक्खु अध्ययनं दशकालिके । 'वेयावश्चकिलंता अभिधरोमो य आयासे' इति । अवश्यकर्त्तव्ये अभिन्नगरोम इव । 'संकमाहणे इच्छा' इत्यादिकं 'पच्छित्ते आपसा संकिय' इत्यादिना व्याख्यातमेव । का दुणु इमस्स इच्छा अभितरमहिगउ जीय-का इच्छा अस्य साधा: यया इच्छया मध्ये प्रविष्ट इत्यर्थः । 'असुइणा वागाए किंचि सउणगाइणा' इत्यादि शकुनिगृहखरण्टित: समुद्देशे च For Private And Personal Use Only

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181