Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 163
________________ Shri Mahavir Jain Aradhana Kendra ૫૬ www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir निःशेषसिद्धान्तविचार- पर्याये पदाधीते बाहुसनामा - भद्रबाहुस्वामी पतद्अधीतं मिणे- परावर्त्तयति, 'मिणे' अस्य व्याख्या पश्चार्द्धेन यथा- 'पियइ ति व अत्थपदे मिणइत्ति व दोवि अविरुद्धा' अर्थपदानि पिबति मिणइति वा द्वौ एका इत्यर्थः । अगडसूया - अकृतश्रुताः । भाष्ये- 'सिन्हाइ परिताण इत्यत्र सिन्हा - ओसा । 'गोमहिसिमाईणं वालोंह कयं गालणाइ अट्ठाए वालेये' इत्यादिकं सूत्रपाठान्तरस्य व्याख्यानमिदं सम्भाव्यते । भाये - 'अह सा हीरमाणं तु वट्टेउ जो उ दावप' इत्यर्थो यथा-सा हीरमाणं दीयमानं बट्टे परीसेड परीसवणार्थमित्यर्थः ततां यां दापयेत् इत्यर्थः । 'भत्तडिओ व खमओ इयरक्षिणे तासि होइ पट्ट ओ । चरिमे असद्धवं पुण होइ अभत्तट्ठमुज्जवणं' ॥ इति गाथार्थ यथा- पूर्वदिने भक्तार्थी भुक्तः खमओ-क्षपको वा सन् इतरदिने - द्वितीयदिने भवति पट्टबको तपः प्रारम्भकः । चरिमदिने पुनः अश्रद्धावान् उपोषितो भवति ततो अभक्तार्थ- सोपवासं उद्योतनकमेतदित्यर्थः । 'पच्चक्खागमसरिसो होइ परोक्खो वि आगमां जस्से' त्यादों आगमः - परिच्छेदः । 'नवपुत्वीयगंधहत्थी य' इत्यत्र गन्धहस्तिन इव गन्धहस्तिन: । 'अंबेव न कुम्भई खी' ति । यथा अम्बिलामध्ये क्षीरं पतितं विनश्यति । न उ मइलिंति निसेजाइ पीठादिग्रहणे इत्यर्थः । निर्यवकैः - प्रतिजागरकैः । दुगुछियं वा इगाह सुरप्रभृतीत्यर्थः । ' पंचविहो ववहारी दुबालसंगस्स नवणीयं ति सार इति तात्पर्यम | 'नक्खत्ते भे पीला चउमासतवं कुणसु सुक्के' इत्यस्यार्थो यथा-यदि प्राणातिपातादीनां श्रवणेन शब्देन हस्तकर्मणा वा पीडा जाता, ततः चतुर्मासतपः शुकं लघु कुरु इत्यर्थः । अथ च श्रवणं नक्षत्रमपि हस्तोऽपि नक्षत्रं । 'तित्थोक्काली पत्थं वत्तव्वा होइ आणुपुव्वीप' इति तित्थुक्का (म्गा) ली ग्रन्थविशेषः । 'धीरपुरिसपन्नत्तां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181