Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्प- पर्यायाः
Acharya Shri Kailassagarsuri Gynam Mandir
४३
1
चार्यम् | मज्जाररसियं-प्रथमं वृहत् ततो लघु । 'उवसंपर्यं च गिहिसु' गृहिy उपसम्पत्-वसतिग्रहणलक्षणा । उच्यते तदवस्थमेवेति, मम वचनमिति शेषः । स्वविषये शक्त्यपरिज्ञानात्, पूर्वपक्षवादिन इति शेषः । 'संविग्गा तिण्हट्ट' त्ति वक्ष्यमाणायाः आयपरोभयगाथायाः पश्चाद्धेऽवयवे संस्पर्शः । निक्खुरो निक्किट्टो मोहेण य मुज्झइत्ति वाक्यशेषः । अस्यार्थो उम्मग्गदेसणेत्यादिद्वारगाथांपात्ते पदे अयमध्याहारः कार्यः । केषु मुह्यते ? इत्याह-ज्ञानान्तरादिषु । संपिणंप्रावरणम् । कार्य दीहा मत्ता लक्खणगाहा इति अग्गहइ ति ह्रस्वमपि अग्गहई ति दीर्घमात्रया व्याख्यातमनेन प्राकृतलक्षणेनेत्यर्थः । 'पूइयं कप्पर छट्टे' भक्तवत् अस्य व्याख्या द्रष्टव्या इति शेषः । 'शरदादिर्भवत' इति शरत्-मार्गशीर्षादिरिति भगवत्याम् । 'विसं गरी वा दिज्जइ' विषं स्वाभाविकं गरः सांयोगिकः । 'हरियपत्ती' भिन्नं पदम् । पिकछायं पनं - आपांडुरम् । 'सत्तवइयं पलावमित्तं भव' शिप्रा येन सार्द्धं सप्तपदान्यपि गच्छति, तेन सह मित्रत्वं कुरुते एतदसत्यं जातमित्यर्थः । ' वइयंऽणाए गए दिवसे' व्ययितं अनया | भाष्ये 'धम्मेण उ पडिवज्जइ' धर्मध्यानेन प्रतिपद्यते, पच्छा इयरेसु वि झाणेसु । 'अन्नेसु विवतोऽतीयनयं बुच्चई पप्प' अतीतनयं प्राप्य । 'तुमतुमा य कलहे य' त्ति, त्वं त्वमिति कृत्वा रदन्ति 'वक्करय' भाटकेन दत्ता । विकएण-विक्रीणीते । 'पडिच्छाहिगरण तेणे' त्ति, पडिच्छा-प्रतीक्षणं कार्य यतीनाम् । 'तबसोसिय उठवाया' इत्यादी उब्वाया- श्रान्ता: 'खुलु लुक्खाहार दुब्बला' खिल-क्षेत्ररूशाहारकुशा । अप्पाइया - आप्यायिताः । 'विंटियउक्खेवणया' ओहिकासु - ऊर्ध्वकृतासु । नो ओस्सप्पिणि नो उसप्पिणिकालो महाविदेहे उत्थपलिभागश्च तत्र समसूसमलक्षणः । वेओ तिधिहो वि
1
1
T
चउ
For Private And Personal Use Only

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181