Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 134
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir निशीथचूर्णिपर्याया: इत्यादिका भावना कार्या । दुट्टाई दुदाता सिंसवादि शिंशपा । 'रयणहरणं दंडिय' वृत्तां, 'सविटं वा लाउयं' सवृन्तं तुम्बकं । 'सइढीयरो' भागिनेय: महागिरेः । 'कांसंबाहा' कोसंबदेसं । 'साहहि वि सि;' कथितम् । 'अंबा दमिला ' देशविशेषा: । 'ओयविया' साधिता:। 'रहागुजाणे' रथयात्राया । वादिसा उज्जेगी । 'पूश्या' कंदोइया । भं' भजिऊण । 'पोरप्पमाण' अंगुष्ठपर्वणि अङ्गुलिकायां दत्तायां यत्स्यात् । 'उंडया' मलग्रन्थयः । अणायचज्जाए-अज्ञातचर्यया । 'जलहर पलंबणे' ति, दोभावा । बाहिरनिसेज्जाए' ति, उपविशन् पादपुज्छने इ । 'अवसव्वाइ' ति. अपसव्यादि वामावर्तादीत्यर्थः । 'मुंजपिच्च' मित्येकं पदम् । अंचियं-पूजितम् 'आउग्गहाउ परेण' यत् हस्तेन न प्राध्यते । वलवा-वेसरी ‘अड्ढोकतीए' गृहीतमुक्तन्यायेन । सिज्झिलिया-गुरुभगिनी। पभायवरिसे प्रभाते वर्षे वर्षाविरमे । संजोगमवेक्खइ मुखौष्ठादिम् । 'आउस्सद्ध सब्बाउ-वीसइभाग सहियं' ति । सर्वायुषार्विशतितमभागेन सहितम् । 'पाणाइणामलस्स'त्ति, पाणं । 'तंतुम्गय' अभिनववस्त्रम् । 'गोमिया' आरक्षका: ।नो पलिंधइ परिहइ । 'ओचूला' अवधूला: । 'कायाणि' मणिप्रभारलतडागजलरक्तानि 'द्रते वा कार' काचे । 'दुगुल्लाउ अभंतरहिते' इति, पूर्वोक्तात् वृक्षविशेषात् प्रधानपट्टसूत्रे इत्यर्थः। 'कोयवोवस्खोओ' वक्खा रूढा । पारसासंज्ञा: कम्बला: । 'वघाइणं चित्तगचम्म' एकार्थे । भाष्ये 'आहारमंतभूस' त्ति, अन्तर्भूषा इत्यर्थः । 'भली-घरकहणं' यथा विष्णुभल्लिना हतः तादृशं च तीर्थमस्ति सोमनाथे । 'कूरचारगो' नाम राया संवठंतमि उच्चाले । संवटे-नवावासे । 'कप्पुवरि' कम्बलोपरि । 'वारवारगेण' वेलया वारया। 'चड्डगा' कमढगा। 'ओमेण' क्षुल्लकेन । 'तया विसाइणा' त्वचा। 'उद्दित्तगादि' पलीवणाइ । 'पडालीए' पत्राडीए। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181