Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Yo
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार- पर्याये
'पत्ताबंधं अबंधगं कुजा' तिसुणहाइणा गंडीप कड्ढीयाए जेण पत्तं सरिसं चैव जाइ तेण वज्जणिजा गंडी । अट्टगहेउं लेवाडिगं तु-लेपाधिकं तूलादिकम् अट्टकार्थे कुनीयम् । वासासारखट्टा-वृष्ट्या - रिक्षार्थी साणक (व) रक्षार्थं च 'जुत्तिलेवो' कट्टकुट्टने । खंजणवा सगडे | चिरं आयारग्गपिडेसणाए- पूर्व आचारपिण्डेपणा: पठ्यमाना आसीरन् इयाणिं दसालियपिंडेसणाओं पठ्यन्ते । उक्कट्टकरणं अनंसेणं- कुट्टितेन । दिखाओ - रेखा: । मालवतेणा-मनुष्यापहारिणः । संनिरे शाकपत्रे । केसिं चि नत्थि तीए महनिज्जुत्तीय- शय्यासूत्रं नास्ती - त्यर्थः । उड्डुंग - घटा । आपस - प्राघूर्णका: । निक्कयणं प्रसवनम् । 'विहार पावर अन्नं' विहाइ मार्गे । 'इति च नीय' त्ति, निजकाः । 'संसत्तंमिय छक्क' इत्याद्युत्तरार्द्धस्य व्याख्यामग्रेतनगाथया करिष्यति भाष्ये 'आउजितो परिक हेइ' उपकरणे उपयोगं कुर्व्वन् । भाष्ये 'अच्छुलुढे जलणे' अतिरूढे । भाष्ये 'भय सेवणार, घाउ' त्ति, भज थिंग् सेवायां धातुः । वीराणं पि नाढाइ-दाद्रियते । आणकखेयव्वाउपरि भावनीयाः । अधिकूडत्तेहि अविकुट्टभिः । पाककृत्तणंअग्रेसरत्वम् । मंदक्खेणं- लज्जया । ततं विततं च-ततं ताणओ. विततं बाणउ । उफोसेज - रोमाणि कुर्यात् । चडुओ पत्रडिका । अलेत्रिया मात्रकम् । नामऽऽड्ढयं-वाचक इति नाम्ना आढयं पुस्सालं वनप्रायमैतत् चिन्त्य एतत् । संभाइजेज्जा न पहुच्चेजा ताहे निजरावेइलोको ददातीत्यर्थः । उक्केलयं ऊहियम् । अबिलबीयाणि - अबिलस्य कारणानि ढुंढणकणादीनि । 'भद्रबाहोरपीति' भद्रबाहुसम्बन्धी सूत्रा
1
योग: । नामनिष्पन्न निक्षेपोपोद्घातेऽभिहितं पञ्चककल्पे इत्यर्थः । उस्सारकपिओ- -यस्य उत्क्रमेण छेदशास्त्रभावाः कथ्यन्ते । भाष्ये 'तुरियं वाइज्जते नेव चिरं जोगजुंजिया हुंति' त्ति, त्वरिते वाच्य
For Private And Personal Use Only

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181