Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
कल्प-पर्याया:
माने नैव योगतपः प्रयुक्तं स्यात् , महाशब्दश्च लब्धः, कि पश्चात् पठितेन । दवमिओ सांवग्गो-द्रव्ये मृगः संविग्न उच्यते । पारण. बाउवेइ-पठति । गरुडपश्खियं-पंगुरणविशेषः । नंदीए कढियाएनमस्कार । 'नया वि ते सावहिप हे' तेषानुपधि न प्रत्युपेक्षते । 'भूयावायं न आनेण' ति. भूयावादो-दृष्टिवाद: । भाष्ये 'गुरुमाइणं बाउण्ह' ति, सूरिवृषभभिक्षुचलकानान् । भाष्ये 'सुत्तं बिल' त्ति, सुत्तं तकार । 'आमे ताले तहा पलंबे थ' त्ति, तालं अअप्रलम्ब पलंबे मूलप्रलम्बन् । मी मग्गा सात्री दोणि उच्छिन्न: । घाडिय स्स-मित्रस्य । गवसणे-गृहे । साही-गृहपक्तिः । भाईए-भार्यायाः । मंडी-गन्त्री। दाढोरुबट्टाह-दात्रीभिः । आसियाइजइ-अपहियते । अगि सारे-यत्र स्वतो ज्वलत्यग्निः निजामेण पडइ-निघातेन । अक्खेवपाह-हस्तपादनिक्षेपैः । संचिखऽत्तगवेसए' त्ति-संचिक्खसहेत । भाष्ये अगत्र उकयएक्कग चे त्यादिगाथार्थो-अढगच उक्कादयो मिलिता: पञ्चवश षोडशस्तु प्रथमो ज्ञेयः । प्रथमाहिताः शेषा: त्रयो ज्ञेया: प्रथमस्तु शुद्ध: । 'भंगपमाणायामो' इत्यादिगाथायां भागप्रमाणमङ्कगणनातः कार्य, ततो भूमौ अनिक्षेप: गुरुः लघु. रिति न्यायेन तत: आरओ-पश्चानुपूा द्विगुणः प्रस्तारे निक्षेपः कार्यः इत्यर्थ: । पयसमदुगमऽभासो' इतिगाथायामप्युक्तः । कुवणओ-लगुडः । भाष्ये 'परेण बलसाहिए' बलात्कारेण आहृते । पच्चांगराको प्रत्युत अपकारकर्ता। गंडी-गंठमाला। 'इयरथ य निद्दओ सुद्धे' सुद्धे इत्यस्य छूढे पर्याय: । भाष्ये 'पवायसरडूय' त्ति प्रम्लानं अवद्धास्थिकं चेत्यर्थः । पलिउखायति-अग्निना दग्ध्वा । आदुक्कियं-छिन्नम् । सुत्तआसुरिमाईहि' त्ति, जुत्तं खायं । आसुरीराजिका । 'भरतर्षभवदिदमपदिष्टं' इति । यथा भारते भरतर्षभ इति
For Private And Personal Use Only

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181