Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निशीथचूणिपर्याया:
'अपनवओ' अशक्तस्य । 'तिक्वसंहिणधारं' ति, तीक्ष्णलक्ष्णधार । 'चन्द्रा ?' इति पादयोः । 'सुक तुंडे' इति हस्तयो: । पोमेगवां रोमे। 'पउमे' कुसुंभकिट्टिकायां । 'मंसूचियुगे' श्मश्रूयुते ओष्ठे । 'उत्तरमाणो अच्छो रेणू या' अकारो ज्ञेयः। 'संजया न तडफडेज' इति नकारोऽयं । 'सीयाणं' श्मशानं । गिरिवडे छप्परे । 'मुत्तसकराए य' ककराभिर्युतं मूत्रं । 'महासहिया'-गईभी । 'विनुवावेइ वा इति-उववेइ इति भणियं होइ । 'तत्व उत्त'ति, पीठोक्तसङ्घ । खारतेलं-तिलतैलं । खाडाहडो-पिण्डिकारूप: । 'जमि जोगे जंतणा' नियन्त्रणा । 'तकाइ पगंगियं' आयंबिलं । 'पणिय विलेवी' जाउलिया । 'पच्चक्खाणे' ति, संवरणं । "थूग्लंभे' बहुलामे। 'तस्य पूर्व न भवतीत्यर्थ' इति प्रवेश इत्यध्याहारः । 'पहाणिया सोहगा' वेढा सोहगा' पदकरा-चर्मकरा:। 'निल्लेवा'रजकाः। अन्नत्थ अजुंगिया' अकारो ज्ञेयः । 'सोरुत्तिया' यवध्रियककारिणः । सिम्गा' श्रान्ता । 'जावसिया' चारिवाहका: । 'मोयगमाइयं' ति कदली। 'एवं आसोहपिच्छ' ति, हरितं । कडपूरेण उदरपूरेण । हिंगुदद्दरिय-हिंगुमिस्साई डरी। 'उल्लोएण' सामान्येन । 'अप्पायणट्टा' स्फाईओप्यायी आप्यायनाय । 'नेकंतिओ' नित्यपिण्डः। 'समिइमा' मण्डका: । 'भत्तटुस्स अबढ़हुँ' भक्ताद्धमित्यर्थ: । एक दिजा शांचेत । 'विवकराइदोसा' विपत्करा दोषा: । ससवत्तियं-ससऊकं इत्यर्थः । डिडिमहेउगर्भहेतुः । ‘पम्हट्ठाइयाण भायणं' समपणं । अहिगरणं-भण्डी । 'संजमसारं ठवेउ' संथिलीकृत्य । 'वसहीए पुरोहडे' पच्छा। गणिणीमहत्तरा । अभान्जा-अयोग्या। 'पत्तीदंतेण पौत्ती-चिलिमिलिसमीपेन। 'एवं सवे' पुत्तशब्दो योज्य: । इमं चिन्तन्ति संयत्यः । ‘पन्नप्पइ'नीरोगी करोति । किरियासज्झाए-क्रियासाध्याया: । समोसियगोप्रातिवेशिकः। 'गोवालकंचुको' गायत्री । जो आंतो-यत् ओजः
For Private And Personal Use Only

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181