Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 153
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir नि:शेषसिद्धान्तविचार-पर्याये भाष्ये-दोच्च-दौत्यम् । पत्थारा-कटः । भाष्ये 'ढति वंगुरिं' ति, पिधीयमाने उद्घाट्यमाने च । भाष्ये 'अन्नतूहेण' अन्यतीर्थेन । भाग्ये-दव्यकरण-शून्यक्रिया । कजं पडिप्पहइ-तित्रभवति-साधयतीत्यर्थ: । 'मा उहुंचएऊ घटा जत्थ गं' गाहा न दृश्यते । उदए पडिजा गर्तायाम् । जूवओ नाम पीडं विट । इंदकुमारियाहि-पादुकाभिः । खद्धपेत्तिए-वृहल्लिगे। तिविहपरिग्गहिए तइयादि पूर्ववदिति । अर्था यथा 'चउगुरुगे' त्यादिगाधाक्ततृतीयपदात् षड्गुरुकलक्षणादारभ्येत्यर्थः । उकसे वि पूर्ववन्, अर्थो यथा-अपरिगृहीते ६६६। छेदाः, परिगृहीते तु 'तवछेओ लहु' इत्यादिगाथोक्ततृतीयपदात् षड्ल घुछेदलक्षणादारभ्येत्यर्थः । भाष्ये-दारठा-दौवारिकाः । भाष्ये-पत्थारी-कटमईनम्। जीवियदोच्चा-जीवितभयात् । सो अणुप्पेहेइ-चित्तमध्ये परावर्त्तयति । अब्भा वासे वि अल्पवर्षे । उवगाणंसमीपागतानामस्माकम् । अवतासेन्जा-आश्लिष्यते। 'थेराइतिए अहया पंचग पण्णरस मासलहुओ य' इत्यादिगाथायाः स्थापनात अर्थो ज्ञेयः । यथा-छेओ मज्झत्थाहतु-मध्यवय आभरणप्रियादिपु छेदः पञ्चकादिविशेषितो ज्ञेयः । काथिके तरुणविशेषिते चतुर्लघु छेदसहितमिति मध्यव० | आभ०] कंद० काथि० | गाथार्थः । चउत्थपयं तु वि. थे। छे ५/छे ५/छे ५/छे १५ दिन्नं-अनुशातम् । पुमंसमम छे १५ छे १५ छे १५ छे .स्सिया जे उ पुरुषाश्रिताः। त छे छे छे छे ५/ कियकरणे' करणं-सजामः । असामाणिओ-अप्रत्यासन्नः । नियं--अत्यर्थम् । गुम्मासेडियगवल्लिविशेषः । सेजायरचुंणिया-पुत्री । रिठा--मंकेत: । ममसल्ली-- भार्या । आयठिया-संयमस्थिताः । सामाणिए भोयए-सन्निहिते । पडिणीयं च न पडिदेजा न प्रतिनीतं च न प्रतिदद्यात् । अवेसिप For Private And Personal Use Only

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181