Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 127
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir ૨૦. नि:शेषसिद्धान्तविचार-पर्शये भाष्ये-सिन्हाए ऊसाए । भाष्ये-उंडाय पमतेत्ति, रजोहरणाग्रेषु मलग्रन्थय: । उग्गमियं-लब्धं । पयडिमयं-नालिकेरिछल्ली । 'सयण-- समोसिगाइ' समोसिगा-प्रातिनिवेशिका: । 'वक्ष्यमाणषोडशभंगमध्यात् अमी अष्टौ घटमानाः शेषा अघटमाना:' । पाइन्न लहुसपणं' गाहा इत्यादिकः सर्वोऽपि नाथः, एतद् भगाष्टकं घोडशभइनमध्यात् लिखित्वा ज्ञेयं, तथाहि - ( आचीण-लघुस-कारण-देशः प्रथम:) 'तृतीय आ० ल० का० दे० शुद्धः । चतुर्थपञ्चम- । । १ ।। | 5 ७० षष्ठभाग- 5 | ३/0555/ १५० विपर्यास. 5 | ११ | 015555 २६/४ प्रदर्शित:' ऽ ऽ ऽ १२४] शून्यादिप्रायः इत्यस्यार्थो । ऽ । ५0 चित्तानि यथा-अष्टानां घटमानानां भङ्गानां मध्ये तृतीयः एकादशाङ्कयुक्त: । चतुर्थ: द्वादशाकसंयुतः । पञ्चमः पञ्चकाङ्कसंयुत: । षष्ठः सप्तकाङ्कयुक्त: ज्ञेयः । एवग्रहणेन च तृतीयादिभगानां विपर्यासः सूचितः । यत: तृतीयादयो भङ्गा: षोडशभङ्गानां मध्यात् व्यतिक्रमेणाऽत्र लिखिताः । लहुसनिःपनी द्वौ एकादश-द्वादशौ लहुसनिःपन्नभङ्गकसमीपे द्रष्टव्यो । पञ्चमपष्ठभङ्गको बहुत्वनिःपन्नौ बहुत्वनिःपन्नघटमानपञ्चदशषोडशसमीपे द्रष्टव्यौ इति सर्वगर्भार्थ: प्रतिपादितः । 'अंते वा' इति, रोगावसाने । 'किढियादि सढिया' वृद्धा । 'खपुसा पदाणि चकपातिका च' इति, खपुसाशब्देन पदानि मण्यन्ते, चकपातिका च' उपान विशेष उच्यते । अन्ये तु सर्वेऽपि भेदाः, व्याख्या पुनग्ग्रे ज्ञेया। इयाणि पायच्छित्तं भण्णइ । 'सगलकसिणं गाह'त्ति, चूर्णिण: भाष्येऽ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181