Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 146
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir कल्प-पर्यायाः अट्टमदसमबारसमाई । इइ नवविहो ववहारो। सुयववहारो वा नवविहो-गुरुओ गुरुतरो अहागुरु, लहुगो लहुतरो, अहालहु, लहुसो लहुसतरो अहालहुसो । लओ-संकुञ्चिताङ्गोपाङ्गः । किणु हु-कि इत्यर्थः। भाष्ये 'तारदरे' त्यत्र अलङ्कारे । भाष्ये 'आवायं पुरिसेयर त्ति । नपुंसकः। भाष्ये 'महजणणाए'त्ति, महाजनः बहवःसाधवः यान्तीत्यर्थः । उंडियाए चेव-मुद्रिकव लेखः । लहुं च उस्मारेइ-परावर्त्तयति। अस्थिचर्मशिलापृष्ठं वृद्धा-इयं वृद्धा अस्थिचर्मणो: शिलापृष्ठमिव । निद्देसदोसी-परपवित्तिदोसी । तोखाइ-तर्हि । ओहारपणं परमनंसाधारणम् । संजूहो-ग्रन्थरचना । न मंदक्खं करेइ लजाम् । ओग्गाहणपाउ-यत्र तज्जलमानीयते । जाव न ताव उगाहइ-नायाति । तो ओगाहाप वि-आयातायामपि गच्छति । अव्वकालियलेवो-अक्किालिकः । सद्रवनिक्षेपपरिहारं इच्छन्तो-सद्रवं-सा तस्य भूमौ निक्षेपो न कार्य: । 'परिखुत्थए त्ति काउं' जुन्नमिति कृत्वा । अतिछडाणं- अत्रिछटितानाम् । भिगूहि राईहिं अमिओ-बहुः । भाष्ये 'छारेण अक्कमित्ताणं' ति । रक्षा उपरि दीयते जीवपातनिषेधाय । भाष्ये 'ओमस्थियस्स भाणस्स काउं चीरं उवरि' इत्यादी अधोमुखस्य भाजनस्य उपरि वस्त्रं दत्वा वनोपरि कर्पासतूलं दत्त्वा ततो लेपपुट्टलिका क्रियते । 'अलिंपिऊण भाणं' ति लेपपुट्टलिकया रसं भरन्त्या लिप्यते, पाषाणेन च वेलाद्वयं यं वा घlते, 'अनोई अंकमि उ' उत्सङ्गे 'रएउं अभत्तट्ठी' लेपयित्वा जलं गृह्यते । 'अम्भत्तट्टियाण दाउं अन्नेसिं या' इति लेपितम् अन्येषां समर्पयित्वा मात्मना हिण्डति । उविष्टसाधोरभावे अरइयं-अलेपितं गृहीत्वा हिण्डति । संजमभूइनिमित्त-व्रतस्फातिनिमित्तम्। छाणिय छारोछाणाणां छारो चीरेण बंधिऊणं ततो उण्हे तापे उर्सनादि विधीयते । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181