Book Title: Nayadhammakahao
Author(s): Jinshasan Aradhana Trust
Publisher: Jinshasan Aradhana Trust
View full book text
________________
128
नायाधम्मकहाओ
[IX,88पडिसुणेति २ जेणेव पुरथिमिल्ले वणसंडे तेणेव उवागच्छंति २ तत्यःणं बावीसु य जाव आलीघरएसु य जाव विहरति । तए णं ते माकंदियदारगा तत्थ वि सई वा जाव अलभमाणा जेणेव उत्तरिल्ले वणसंडे तेणेव उवागच्छति । तत्थ णं वावीसु य जाव आलीघरएसु य विहरंति । तए णं ते माकंदियदारगा तत्थ वि सई वा जाव अलभमाणा जेणेव पञ्च. थिमिल्ले वणसंडे तेणेव उवागच्छंति २ जाव विहरति । तए णं ते माकंदियदारगा तत्थवि सई वा जाव अलभमाणा अन्नमन्नं एवं वयासी - एवं खलु देवाणुप्पिया ! अम्हे रयणदीवदेवया एवं वयासी- एवं खलु अहं. देवाणुप्पिया ! सक्कवयणसंदेसेणं सुट्टिएणं लवणाहिवइणा जाव मा णं तुम्भं सरीरस्स वावत्ती भविस्सइ । तं भवियव्वं एत्थ कारणेणं । तं सेयं खलु अम्हं दक्खिणिल्लं वणसंडं गमित्तए तिकटु अन्नमन्नस्स एयमढे पडिसुणेति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्य गमणाए। तओ णं गंधे निद्धाइ से जहानामए अहिमडे इ वा जाव अणिद्वतराए । तए णं ते माकंदियदारगा तेणं असुभेणं गंधणं अभिभूया समाणा सएहिं २ उत्तरिज्जेहिं आसाइं पिहेति २ जेणेव दक्खिल्लेि वणसंडे तेणेव उवागया । तत्थ णं महं एग आघयणं पासंति अट्ठियरासिसयसंकुलं भीमदरिसणिज्ज एगं च तत्थ सूलाइयं पुरिसं कलुणाई कट्ठाई विस्सराई कुव्वमाणं पासंति भीया जाव संजायभया जेणेव से सूलाइए पुरिसे तेणेव उवागच्छंति २ तं सूलाइयं पुरिसं एवं वयासीएस णं देवाणुप्पिया ! कस्स आंघयणे तुमं च णं के कओ वा इहं हव्वमागए केण वा इमेयारूवं आंवयं पाविए ? तए णं से सूलाइए पुरिसे ते माकंदियदारगे एवं क्यासी - एस णं देवाणुप्पिया! रयणदीवदेवयाए आघयणे । अहं णं देवाणुप्पिया ! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ काकंदिए आसवाणियए विपुलं पणियभंडमायाए पोयवहणेणं लवणसमुहं ओयाए । तए णं अहं पोयवहणाववत्तीए निब्बुडुभंडसारे एगं फलगखंडं आसाएमि । तए णं अहं उर्बुज्झमाणे २ रयणदीवंतेणं संवढे । तए णं सा रयणदीवदेवया ममं पासइ २ ममं गेहइ २ मए

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260