Book Title: Nayadhammakahao
Author(s): Jinshasan Aradhana Trust
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 191
________________ नायाधम्मकाओ [XVI.122 जहाविभव इड्डिसक्कारसमुदपणं अप्पेगइया हयगया जाव अप्पेगइया पायचारविहारेणं जेणेच कण्हे वासुदेवे तेणेव उवागच्छति २ करपल जाव कण्हं वासुदेवं जएणं विजएणं वद्धावेंति । तए णं से कण्हे वासुदेवे कोटुंबियपुरिसे सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! अभिसेकं हत्थिरयणं पडिकप्पेह हयगय जाव पञ्चपिणंति । तए णं से कण्हे वासुदेवे जेणेव मज्जणघरे तेणेव उवागच्छइ २ समुत्तजालाकुलाभिरामे जाव अंजणगिरिकूडसन्निभं गयबरं नरवई दुरूढे । तए णं से कण्हे वासुदेवे समुह विजयपामोक्खेहिं दसहिं दसारेहिं जाब अजंगसेणापामोक्खेहिं अणेगाद्दि गणियासाहस्सीहिं सद्धिं संपरिवुडे सव्वितीय ज स्वेणं बारबरं नयरिं मज्झमझेणं निग्गच्छइ २ सुरट्ठाजणवयस्क मज्झंमझेणं जेणेव देसते तेणेव उवागच्छइ २ पंचालजप्पचयस्स मझंमज्झेपणं जेणेव कंपिल्लपुरे नवरे तेणेव पहारेत्थ गमणाए । लए पं से दुबए राया दोषं पि दूषं सहावेइ २ एवं वयासी - गच्छ 'णं तुमं देवाणपिया ! हत्थणा उरं नगरं । तस्थ णं तुमं पंडुरा सपुत्तयं जुहिट्ठिलं भीमसेर्ण अर्जुणं नलं सहदेवं दुखोहणं भाइसयसमग्गं गंगेयं विदुरं दोणं जयहहंसा की आसत्थामं करयल जाक कट्टु तहेब जाक समोसरह । तए णं से दूए एवं जहा वासुदेवे नवरं भेरी नत्थि जाव जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए । एएणेव कमेणं तचं दूयं चंं नयरिं । तत्थ णं तु कण्ठं अंगरायं मल्लं नंदिरायं करयल तहेब नाव सम्रोसरह । चत्थं दूयं सुत्तिसई नधरिं । तस्य णं तुमं सिसुपालं दमघोससुये पंचभाइस्यसंपरिवुडं कयल तहेव जाक समोसरह । पंचमगं. वयं हत्यि सीसं नयरिं । तस्थ में तुमं दमते राखे करयल जाक समोसरह । छुट्टे सूर्या महुर्र बसरिं । तत्थ में तुमं घरे राये करयल जान सम्रोसरह । सत्तमं व्यं रामहिं नवरं । तस्य णं. तुमं सहदेवं जरासंधसुये करयल क सम्रोसरह | अट्टमं दूयं कोडिष्णं नयनं । तस्थ णं तुमं रुग्वि मेसन सुर्य करयल तब जाव समोसरह । नवमं ब्रूयं विराटं नयरिं । तस्थपणं तुम कीयय भवसममण करपल जान समोसरह । इसमे दूवं अक्सेसेस 178

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260