Book Title: Nayadhammakahao
Author(s): Jinshasan Aradhana Trust
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 184
________________ -XVI.117] नायाधम्मकहाओ 171 सूमालियाए दारियाए एयमहं सोचा जेणेव सागरदत्ते २ तेणेव उबागच्छइ २ सागरदत्तस्स एयमट्ठ निवेदेह । तए णं से सागरदचे दास - चेडीए अंतिए एयमहं सोचा निसम्म आसुरुचे ४ जाव मिसिमिसेमाणे जेणेव जिणदत्तस्स २ गिहे तेणेव उवागच्छइ २ जिणदत्तं २ एवं बयासी - किन्नं देवाणुप्पिया ! एवं जुतं वा पत्तं वा कुलाणुरूवं वा कुलसरिसं वा जण्णं सागरए दारए सूमालियं दारियं अंदिट्ठदोसवडियं पइवयं विप्पजहाय इहमागए ? बहूहिं खिज्जणियाहि य रुंटणियाहि य उवालंभइ । तए णं जिणदत्ते सागरदुत्तस्स २ एयमहं सोच्चा जेणेव सागरए तेणेव उवागच्छइ २ सागरं दारयं एवं वयासी - दुट्टु णं पुता ! तुमे कयं सागरदचस्स गिहाओ इहं हव्वमागच्छंतेणं । तं गच्छहणं तुमं पुचा ! एवमवि गए सागरदत्तस्स गिहे । तए णं से सागरए जिणदत्तं एवं वयासी - अवियाइं अहं वाओ ! गिरिपडणं वा तरुपडणं वा मरुपैवायं वा जलप्पवायं वा जलणप्पवेसं वा विसभक्खणं वा सत्थोवाडणं वा विहाणसं वा गिद्धपटुं वा पव्वज्जं वा विदेसगमणं वा अब्भुवगच्छेया नो खलु अहं सागरदचस्स गिहं गच्छेज्जा । तणं से सागरदत्ते २ कुंडुंवरियाए सागरस्स एयमहं निसामेइ २ लम्बिए विठी विडे जिणदत्तस्स २ गिहाओ पडिनिक्खमइ २ जेणेव सए गिहे तेणेव उवागच्छइ २ सुकुमालियं दारियं सहावेइ २ अंके निवेसेइ २ एवं वयासी - किन्नं तव पुत्ता ! सागरएणं दारएणं ? अहं णं तुमं तस्स दाहामि जस्स णं तुमं इट्ठा मणांमा भविस्ससि सूमालियं दारियं वाहिं इट्टाहिं जाव वग्गूहिं समासासेइ २ पडिविसज्जेइ । तए णं से सागरदत्ते २ अन्नया उप्पि आगासतलगंसि सुहनिसंण्णे रायमग्गं ओलोएमाणे २ चिट्ठइ । तए णं से सागरदत्ते एगं महं दमगपुरिसं पासइ दंडिखंडनिवसणं खंडमल्ल गखंडघडगहत्थगयं मच्छियासहस्सेहिं जाव अन्निजमाणमग्गं । तए णं से सागरदत्ते सत्थवाहे कोडुंबिय पुरिसे सहावेइ २ एवं वयासी - तुब्भे णं देवाणुप्पिया ! एयं दमगपुरिसं विपुलेणं असणेणं ४ पडिलाभेह गिहं अणुप्पविसेह २ खंडमल्लगं खंड

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260