Book Title: Nayadhammakahao
Author(s): Jinshasan Aradhana Trust
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 241
________________ नायाधम्मक हाओ [II.vii.158 नवरं भूयानंदा अग्गमदिसित्ताए उबबाओ देसूणं पलिओवमं ठिई । निक्खेवओ । एवं खलु सुरूया वि रूयंसा वि रूयगावई वि. रूपकंता वि रूपभा वि । एयाओ चेव उत्तरिल्लाणं इंदाणं भाणियव्वाओ जाब महाघोसस्स । निक्खेवओ चउत्थवग्गस्स । 228 (156) (v) पंचमवग्गस्स उक्खेवओ । एवं खलु जंबू ! जाव बत्तीसं अज्झयणा पन्नत्ता तंजहा - कमला कमलप्पभा चेव उप्पला य सुदंसणा । रूववई बहुरूवा सुरूवा सुभगा वि य ॥१॥ पुण्णा बहुपुत्तिया चेब उत्तम भारिया वि य । पउमा वसुमई चेव कणगा कणगप्पभा ॥२॥ वडेंसा के ऊमई चैव वइरसेणा रइप्पिया । रोहिणी नवमिया चेव हिरी पुप्फबई वि य ॥३॥ भुयगा भुयगवई चेव महाकच्छा पराइया | सुघोसा विमला चेव सुरसराय सरस्सई ॥४॥ उक्खेवओ पढमज्झयणस्स । एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पज्जुवास । ते काणं २ कमला देवी कमलाए रायद्दाणीए कमलवर्डेस भवणे कमलंसि सीहासणंसि सेसं जहा कालीए तहेव नवरं पुव्वभवे नागपुरे नयरे सहसंबवणे उज्जाणे कमलस्स गाहावइरस कमलासरीए भारियाए कमला दारिया पासस्स अंतिए निक्खता कालस्स पिसायकुमारिंदस्स अग्गमहिसी अद्धपलिओवमं ठिई । एवं सेसा वि अज्झयणा दाहिणिल्लाणं वाणमंतरिंदाणं भणियव्वाओ नागपुरे सहसंबवणे उज्जाणे मायापियरो धूया सरिसनामया ठिई अद्धपलिओवमं । पंचमो वग्गो समत्तो । (157) (vi) छठ्ठो वि वग्गो पंचमवग्गसरिसो नवरं महाकाय ईण उत्तरिल्लाणं इंदाणं अग्गमहिसीओ । पुव्वभवे सागेए नयरे उत्तरकुरुउज्जाणे मायापियरो धूया सरिसनामया । सेसं तं चैव । छठ्ठो वग्गो समत्तो । I (158) (vii) सत्तमस्स वग्गस्स उक्खेवओ । एवं खलु जंबू ! जाब चत्तारि अज्झयणा पन्नत्ता तंजहा - सूरप्पभा आयवा अश्चिमाली पभंकरा । पढमज्झयणस्स उक्खैवओ । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं सबगिहे समोसरणं जाव परिसा पज्जुवासइ । तेणं कालेणं २ सूरप्पभा देवी सूरंसि विमाणंसि सूरप्पमंसि सीहासणंसि सेसं जद्दा कालीए तहा

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260