Book Title: Nayadhammakahao
Author(s): Jinshasan Aradhana Trust
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 215
________________ 202 नायाधम्मकहाओ [XVII.137जेणेव कालियदीवे तेणेव उवागच्छंति २ पोयवहणं लंबेंति २ एगट्ठियाहिं कालियदीवं उत्तरंति । तत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य बहवे तत्थ आसे पासंति किं ते ? हरिरेणुसोणिसुत्तग आइण्णवेढो । तए णं ते आसाओ वाणियए पासंति तेसिं गंध आघायंति भीया तत्था उव्विग्गा उव्विग्गमणा तओ अणेगाई जोयणाई उन्भमंति । ते णं तत्थ पउरगोयरा परतणपाणिया निब्भया निरुश्विग्गा सुहंसुहणं विहरति । तए णं ते संजुत्तानावावाणियगा अनमन्नं एवं वयासी-किन्नं अम्हं देवाणुप्पिया! आसेहिं ? इमे गं बहवे हिरण्णांगरा य सुवण्णांगरा य रयणागरा य वयरागरा य । तं सेयं खलु अम्हं हिरण्णस्स य सुवण्णस्स य रयणस्स य वयरस्स य पोयवहणं भरित्तए त्तिकटु अन्नमन्नस्स एयमझुपडिसुणेति२हिरण्णस्स य सुवण्णस्स य रयणस्स य वयरस्स य तणस्स य कट्ठस्स य अन्नस्स य पाणियस्स य पोयवहणं भरेंति २ दक्खिणाणुकूलेणं वाणं जेणेव गंभीरपोयपट्टणे तेणेव उवागच्छंति २ पोयवणं लंबेंति २ सगडीसागडं सज्जेति २ ते हिरणं जाव वरं च एगठियाहिं पोयवहणाओ संचारेंति २ सगडीसागडं संजोएंति जेणेव हत्थिसीसे नयरे तेणेव उवागच्छंति २ हत्थिसीसयस्स नयरस्स बहिया अग्गुजाणे सत्थनिवेसं करेंति २ सगडीसागडं मोएंति २ महत्थं जाव पाहुडं गेण्हंति २ हत्थिसीसं च नयरं अणुप्पविसंति २ जेणेव से कणगकेऊ तेणेव उवागच्छंति २ जाव उवणेति । तए णं से कणगकेऊ तेसिं संजुत्तावाणियगाणं तं महत्थं जाव पडिच्छइ २ ते संजुत्तावाणियगा एवं वयासी - तुन्भे ण देवाणुप्पिया ! गामागर जाव आहिंडह लवणसमुहं च अभिक्खणं २ पोयवहणेणं ओगाहेह । तं अत्थियाइ त्थं केइ भे' कहिंचि अच्छेरए दिहपुव्वे ? तए णं ते संजुत्तावाणियगा कणगकेउं एवं वयासी - एवं खलु अम्हे देवाणुप्पिया। इहेव हथिसीसे नयरे परिवसामो तं चैव जाव कालियंदीवंतेणं संडूंढा। तत्थ णं बहवे हिरणोगरा य जाव बहवे तत्थ आसे । किं ते ? हरिरेणु नाव अणेगाई जोयणाई उन्भमंति । तए णं सामी ! अम्हेहिं कालियदीवे

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260