Book Title: Nayadhammakahao
Author(s): Jinshasan Aradhana Trust
Publisher: Jinshasan Aradhana Trust
View full book text
________________
217
-XIX.146] नायाधम्मकहाओ कंडरीयं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ २ एवं वयासी - धन्नेसि णं तुमं देवाणुप्पिया ! कयत्थे कयपुण्णे कयलक्खणे। सुद्धे णं देवाणुप्पिया ! तव माणुस्सए जम्मजीवियफले जे णं तुमं रनं च जाव अंतेउरं च विछडेत्ता विगोवइत्ता जाव पव्वइए । अहण्णं अहन्ने अपुण्णे अकयपुण्णे रज्जे य जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिए जाव अज्झोववन्ने नो संचाएमि जाव पव्वइत्तए । तं धन्नेसि णं तुमं देवाणुप्पिया जाव जीवियफले । तए णं से कंडरीए अणगारे पुंडरीयस्स एयमद्वं नो आढाइ जाव संचिट्ठइ । तए णं से कंडरीए पोंडरीएणं दोघंपि तचंपि एवं वुत्ते समाणे अकामए अवसवसे लजाए गारवेण य पुंडरीयं आपुच्छइ २ थेरेहिं सद्धिं बहिया जणवयविहारं विहरइ । तए णं से कंडरीए थेरेहिं सद्धिं कंचि कालं उग्गंउग्गेणं विहरित्ता सओ पच्छा समणत्तणपरितंते समणत्तणनिविणे समणत्तणनिभच्छिए समणगुणमुक्कजोगी थेराणं अंतियाओ सणियं २ पञ्चोसक्कइ २ जेणेव पुंडरिगिणी नयरी जेणेव पुंडरीयस्स भवणे तेणेव उवागच्छइ २ असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टगंसि निसीयइ २ ओहयमणसंकप्पे जाव झियायमाणे संचिट्ठइ । तए णं तस्स पोंडरीयस्स अंबंधाई जेणेव असोगवणिया तेणेव उवागच्छइ २ कंडरीयं अणगारं असोगवरपायवस्स अहे पुढविसिलापट्टगंसि ओहयमणसंकप्पं जाव झियायमाणं पासइ २ जेणेव पुंडरीए राया तेणेव उवागच्छइ २ पुंडरीय रायं एवं वयासी - एवं खलु देवाणुप्पिया ! तव पियभाउए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टे ओहयमणसंकप्पे जाव झियायइ । तए णं से पुंडरीए अम्मधाईए एयमढे सोच्चा निसम्म तहेव संभंते समाणे उठाए उठेइ २ अंतेउरपरियालसंपरिवुडे जेणेव असोगवणिया जाव कंडरीयं तिक्खुत्तो एवं वयासी-धन्नेसि णं तुमं देवाणुप्पिया जाव पव्वइए । अहं णं अधन्ने ३ जाव अपव्वइत्तए । तं धन्नेसि णं तुम देवाणुप्पिया जाव जीवियफले । तए णं कंडरीए पुंडरीएणं एवं वुत्ते समाणे तुसिणीए संचिट्ठइ दोच्चपि तञ्चपि नाव
२८

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260