Book Title: Nayadhammakahao
Author(s): Jinshasan Aradhana Trust
Publisher: Jinshasan Aradhana Trust
View full book text
________________
218
-XVIII.143] नायाधम्मकहाओ रायगिहं च संपाविहह मित्तनाइ अभिसमागच्छिहह अत्थस्स य धम्मस्स य पुण्णस्स य ाभागी भविस्सह । तए णं से जेठे पुत्ते धणेणं सत्थवाहेणं एवं वुचे समाणे धणे २ एवं वयासी-तुम्मे णं ताओ ! अम्हं पिया गुरुजणयदेवयभूया ठीवका पइट्ठवका संरक्खगा संगोवगा । तं कहणं अम्हे ताओ । तुम्भे जीवियाओ ववरोवेमो तुन्भं णं मंसं च सोभियं च आहारेमो ? तं तुब्भे गं ताओ ! ममं जीवियाओ ववरोवेह मंसं च सोणियं च आहारह आगामियं अडविं नित्थरहह तं चैव सध्वं मणह बाप अत्थस्स भाव आभागी भविस्सह । तए णं धणं सत्यवाहं दोचे पुत्ते एवं वयासी-मा णं ताओ! अम्हे जेहँ भायरं गुरुदेवयं जीवियाओ पवरोवेमो । तुम्भे णं वाओ ! ममं जीवियाओं ववरोवेह जाव आभागी भविस्सह एवं जाव पंचमे पुत्ते । तए णं से धणे सत्यवाहे पंचपुत्ताणं हियइच्छियं जाणित्ता ते पंचपुत्चे एवं वयासी - मा णं अम्हे पुत्ता ! एगमवि जीवियाओ ववरोवेमो । एस णं सुंसुमाए दारियाए सरीरे निप्पाणे जाव जीवविप्पजढे । तं सेयं खलु पुत्ता ! अम्हं सुंसुमाए दारियाए मंसं च सोणियं च आहारेत्तए । तए णं अम्हे तेणं आहारेणं अवर्थद्धा समाणा रायगिहं संपाउणिस्सामो । तए णं ते पंचपुत्ता धणेणं सत्यवाहेणं एवं वुत्ता समाणा एयमटुं पडिसुणेति । तए णं धणे सत्थवाहे पंचहिं पुत्तेहिं सद्धिं अराणिं करेइ २ सरगं करेइ २ सरएणं अरणिं महेइ २ आग्गिं पाडेइ २ आग्गि संधुक्खेइ २ दारुयाइं पक्खिवइ २ अग्गि पनालेइ २ सुसुमाए दारियाए मंसं च सोणियं च आहारेइ । तेणं थाहारेणं अवर्थद्धा समाणा रायगिहं नयरं संपत्ता मित्तनाइनियग० अभिसमन्नागया तस्स य विउलस्स धणकणगरयण जाव आभागी जाया। वएणं से धणे सत्थवाहे सुसुमाए दारियाए बहूई लोइयाई मयकिच्चाई जाव विगयसोए जाए यावि होत्था। ___(143) तेणं कालेणं २ समणे भगवं महावीरे गुणसिलए चेइए समोसढे । तएणं धणे सत्यवाहे सपुत्ते धम्म सोच्चा पव्वइए एक्कारसंगवी मासियाए संलेहणाए सोहम्मे उववन्ने महाविदेहे वासे सिज्झिहिइ ।

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260