Book Title: Nayadhammakahao
Author(s): Jinshasan Aradhana Trust
Publisher: Jinshasan Aradhana Trust
View full book text
________________
-XIX,150] नायाधम्मकहाओ
219 अमुच्छिए ४ बिलमिव पन्नगभूएणं अप्पाणेणं तं फासुएसणिजं असणं ४ सरीरकोटगसि पक्खिवइ । तए णं तस्स पुंडरीयस्स अणगारस्स तं कालाइकंतं अरसं विरसं सीयलुक्खं पाणभोयणं आहारियस्स समाणस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स से आहारे नो सम्मं परिणमइ । तए णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउन्भूया उज्जला जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए विहरइ । तए णं से पुंडरीए अणगारे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे करयल जाव एवं वयासी- नमोत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं । नमोत्थु पंथेराणं भगवंताणं मम धम्मायरियाणं धम्मोवएसयाणं । पुवि पि य णं मए थेराणं अंतिए सव्वे पाणाइवाए पञ्चक्खाए जाव मिच्छादसणसल्ले पञ्चक्खाए जाव आलोइयपडिक्कते कालमासे कालं किच्चा सव्वट्ठसिद्धे उववन्ने । तओ अणंतरं उव्वट्टित्ता महाविदेहे वासे सिज्झिहिइ'जाव सव्वदुक्खाणमंतं काहिइ । एवामेव समणाउसो! जाव पव्वइए समाणे माणुस्सएहिं कामभोगेहिं नो सजइ नो रज्जइ जाव नो विपडिघायमावज्जइ से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाणं अञ्चणिज्जे वंदणिज्ने पूणिज्जे सकारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं पब्रुवासणिज्जे तिकटु परलोए वि य णं नो आगच्छइ बहुणि दंडणाणि य मुंडणाणि य तज्जणाणि य तालणाणि य जाव चाउरंतं संसारकंतारं जाव वीईवइस्सइ जहा व से पुंडरीए अणगारे । एवं खलु जंबू ! समणेणं आइगरेणं तित्थगरेणं सयंसंबुद्धेणं जाव सिद्धिगइनामधेनं ठाणं संपत्तेणं एगूणवीसइमस्स नायज्झयणस्स अयमढे पन्नत्ते । एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव सिद्धिगइनामधेनं ठाणं संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयक्खंधस्स अयमढे पन्नत्ते त्ति बेमि !
(150) तस्स णं सुयक्खंधस्स एगूणवीसं अज्झयणाणि एगोसरगाणि एगूणवीसाए दिवसेसु समप्पंति ।
॥ एगूणवीसइमं अज्झयणं समत्तं ।। ॥ नायाधम्मकहाणं पढमो सुयक्खंधो समत्तो ॥

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260