________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
प्रभाते स्वयंवरायाता नृपा अपि तत्स्वरूपं ज्ञात्वा विलक्षाः स्वस्वरं प्रति चलिताः। राजा राझी च चिन्ताम्भोधिमनौ वेगवत्या भाषितौ-'किं दुःखेन धृतेन ? । तौ केनापि अपहृतौ घटेते, अतो गिरि-चनादिषु शोध्येते । पृथ्वीस्थानपुरे च घरपालभूपस्यापि ज्ञाप्यते, यतः सोऽपि विलोकते' । राजा तच्छ्रुत्वा 'साधु साधु' इति वदन् तद्बुद्धि प्रशंसयन् मलयकेतुकुमारं पृथ्वीस्थानपुरं प्रति प्रेषयामास । इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरसूरिविरचितायां मलयसुन्दरीकथायां
पाणिग्रहणवर्णनो नाम द्वितीय उल्लासः ॥
॥३३॥
गद्यबद्ध| श्री मलयसुन्दरीकथा ॥
For Private And Personal use only