SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir प्रभाते स्वयंवरायाता नृपा अपि तत्स्वरूपं ज्ञात्वा विलक्षाः स्वस्वरं प्रति चलिताः। राजा राझी च चिन्ताम्भोधिमनौ वेगवत्या भाषितौ-'किं दुःखेन धृतेन ? । तौ केनापि अपहृतौ घटेते, अतो गिरि-चनादिषु शोध्येते । पृथ्वीस्थानपुरे च घरपालभूपस्यापि ज्ञाप्यते, यतः सोऽपि विलोकते' । राजा तच्छ्रुत्वा 'साधु साधु' इति वदन् तद्बुद्धि प्रशंसयन् मलयकेतुकुमारं पृथ्वीस्थानपुरं प्रति प्रेषयामास । इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरसूरिविरचितायां मलयसुन्दरीकथायां पाणिग्रहणवर्णनो नाम द्वितीय उल्लासः ॥ ॥३३॥ गद्यबद्ध| श्री मलयसुन्दरीकथा ॥ For Private And Personal use only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy