Book Title: Jain Siddhant Dipika
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Adarsh Sahitya Sangh

View full book text
Previous | Next

Page 175
________________ १४० जैन सिद्धान्त दीपिका २१. अबन्धोऽयोगी। २२. अकेवली छगस्थः । घात्यकर्मोदयः - छम, तत्र निष्ठतीति छपस्थः । असो द्वादशजीवधानपर्यन्तवर्ती। २३. चतुर्दशापि शगैग्णिाम्। अशरीगणां विशुद्धनारतम्यम्याभावात्, एतानि चतुर्दशापि जीवम्यानानि गर्गरभाजां भवन्ति । १. मखदुःखानुभवमाधनं गर्गरम् । .५. औदारिक-वैक्रिय-आहारक-जम-कार्मणानि । स्थूलपुद्गानप्पन्नं रसादिधातुमयम्--औदारिकम्, मनुप्यतिरश्चाम् । _ विविध पकरणसमर्थम्-वक्रियम्, नारकदेवानां, वक्रियलब्धिमतां नरनिरश्चां वायुकायिकानाञ्च । आहारकलब्धिनिप्पन्नम्-आहारकम्, चतुर्दशपूर्वधराणाम् । तेजःपरमाणुनिष्पन्नं तंजसम्, तेजोलब्धि-दीप्तिपाचनकारकम् ।

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232