Book Title: Jain Siddhant Dipika
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Adarsh Sahitya Sangh
View full book text
________________
१७२
बन सिद्धान्त दीपिका अयं पागमे द्विधा उक्त:-आगमतः, नोमागमतश्च'। बागमत:-जीवादिपदार्थजोऽपि तत्राग्नुपयुक्त: । नोबागमतस्त्रिधा-जागरीरः, भाविगरीरः, तद्व्यतिरिक्तश्च ।
६. विवक्षितक्रियापरिणतो भावः ।
अयमपि आगम-नोआगमभेदाद दिधा
नत्र उपाध्यायार्थजस्तदनुभवपरिणतश्च बागमतो भावोपाध्यायः । उपाध्यायानः अध्यापनक्रियात्रवृनश्च नोआगमतो भावोपाध्यायः।
एष नामादित्रयं द्रव्याथिकनयम्य विषयः, भावश्च पर्यायाथिकस्य ।
१. अनुयोगदारनाम्नि सूत्रे । २. आगमो ज्ञानम, तदाधित्य-बागमतः । ३. आगमाभावमाश्रित्य नोशन्द आगमस्य सर्वथाभावे देशाभावे च ।
तत्र ज्ञातृभाविशरीरे सर्वथाऽभावः । अनुपयुक्तश्च यां क्रियां कुरुते,
तस्यामागमस्याऽभावान देशाभावः । त्रियालक्षणे देश एव निषेधः । ४. यत्र जातृशरीरभाविशरीरयोः पूर्वोक्तं लक्षणं न घटते, तत् ताभ्यां
व्यतिरिक्तम् ।

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232