Book Title: Jain Siddhant Dipika
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Adarsh Sahitya Sangh
View full book text
________________
१६८
जैन सिद्धान्त दीपिका विणेपणबलेन मंकर'व्यतिकर रहितेन प्रतिनियतार्थवाचकशनासो निधानं वा निक्षेप उच्यते ।
अप्रस्तुतार्थाऽपाकरणं प्रस्तुताऽर्थव्याकरणं चास्य फलम् ।
५. नाम-म्यापना-द्रव्य-भावा: ।
यावन्नो हि वस्नुविन्यासक्रमास्तावन्त एव निक्षेपाव्यासतः । ममासतश्चत्वारस्तु अवायं कार्याः ।
तथा चजत्थ य ज जाणेज्जा, निक्वेवं निक्खिये निरवसस । जन्य वि न जाणेज्जा, चउक्कगं निक्लिवे नत्य ।।
१. सर्वेषां युगपत्प्राप्तिः सङ्करः । २. परस्परविषयगमनं व्यतिकरः । ३. अव्युत्पन्नस्य कृते दयार्थमेव, पूर्णव्युत्पन्नांशव्युत्पन्नयोश्च मंशया
नयोः संशयापनोदनार्थ, तयोरेव विपर्यस्यतोः प्रस्तुतार्थावधारणार्थ पनिक्षेपः क्रियते।

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232