Book Title: Jain Siddhant Dipika
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Adarsh Sahitya Sangh
View full book text
________________
प्रशस्तिश्लोकाः
व्यपाकुर्वन्नुव:प्रथिततरमिथ्यामतनपं, विनन्वान: प्रत्यं कलिकलुषमंतप्तहृदये । चिदासार: सिञ्चन भविजनमनोभूतलमलं, सतां गांनि पुप्यान् मपदि जिनतत्त्वाम्बुदवरः ।।१।।
न विदयुद् यचिह्न न च नन इतोऽभ्रे भ्रमति यो, न मौवं मौभाग्यं प्रकटयिनुमुच्चः स्वनति च । पराद याञ्चावृन्या मलिनयनि नाङ्ग क्वचिदपि, सतां शान्ति पुप्यान् मदपि जिनतत्त्वाम्बुदवरः ।।२।।
न वर्षतविव प्रतिपलमहो वर्षणपरः, खरांशु पाच्छाद्योद्गमयति ततो जानतरणिम् । जवासाभान जन्तूनपि मृजति प्रोत्फुल्लवदनान, सतां शांति पुप्यान् सपदि जिनतत्त्वाम्बुदवरः ।।३।।
जनं मतं पापकृतं सुतरां यकेन, स्वाचारमीलननिरूपणकौशलेन । तेरापयाचपुरुषः प्रषितः पृथिव्यां, संस्मयंते प्रतिपलं किल भिभुराजः॥४॥

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232