SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १४० जैन सिद्धान्त दीपिका २१. अबन्धोऽयोगी। २२. अकेवली छगस्थः । घात्यकर्मोदयः - छम, तत्र निष्ठतीति छपस्थः । असो द्वादशजीवधानपर्यन्तवर्ती। २३. चतुर्दशापि शगैग्णिाम्। अशरीगणां विशुद्धनारतम्यम्याभावात्, एतानि चतुर्दशापि जीवम्यानानि गर्गरभाजां भवन्ति । १. मखदुःखानुभवमाधनं गर्गरम् । .५. औदारिक-वैक्रिय-आहारक-जम-कार्मणानि । स्थूलपुद्गानप्पन्नं रसादिधातुमयम्--औदारिकम्, मनुप्यतिरश्चाम् । _ विविध पकरणसमर्थम्-वक्रियम्, नारकदेवानां, वक्रियलब्धिमतां नरनिरश्चां वायुकायिकानाञ्च । आहारकलब्धिनिप्पन्नम्-आहारकम्, चतुर्दशपूर्वधराणाम् । तेजःपरमाणुनिष्पन्नं तंजसम्, तेजोलब्धि-दीप्तिपाचनकारकम् ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy