Book Title: Jain Siddhant Dipika
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Adarsh Sahitya Sangh

View full book text
Previous | Next

Page 204
________________ जैन सिद्धान्त दीपिका १७७ सप्ताचार्या भारमल्लादयो ये, शश्वद् ध्येया ध्येयबुदपा स्वसिरप । तत्राप्यामन्नोपकारी ममेति, भूयो भूयो मूलमून स्मरामि ॥५॥ विलोक्यमानः सकृपः ममस्त:, प्राग्वतितरापथपूज्यपादः । प्रतीक्ष्यभिक्षोनवमामनस्थो, रामोत्तरोऽहं तलमी प्रणेता ।।६।। आहन्त्यनन्वाङ्गणदीपिकायाः, श्रीजैन सिद्धान्तमुदीपिकायाः । जिज्ञामुभावं भजना नितान्त, हिताय गंक्षिप्तकृतिमंदीया ।। अघ्रि-गगन-घनवम-दृष्टि युनन्द मुमाधवमामे। सम्पूर्णाऽसिनपक्षे, चम्पुर्या त्रयोदशीदिवसे ॥८॥ द्वितीयावृतिग्नम्याः, गोधिता पग्विनिता । दक्षिणप्रान्नयात्राया, बंगलोग्पुरे वरे ।।६।। यावन्मगधंरामध्ये, व्याम्नि चन्द्रदिवाकगे। नावनं गपथाम्नाय, जमिद्धान्तदीपिका ॥१०॥

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232