Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad
View full book text
________________
१६७.
प्रतिसेवाधिकारः हस्तकर्मणि मासाहे गुरौ लघुनि पंचकम् । शुद्धश्च पंचकं मासश्चतुर्मास्या लघौ गुरौ ॥७॥ पार्श्वस्थानुबरे वाह्यश्रुतिशिक्षणकारणात् । करणीकाव्यशिक्षायै मिथ्याकारेऽथ पंचकम् ॥६॥ व्याधी सुदुस्सहे यताद् भेषजे प्रासुके कृते । मिथ्याकारोऽथ कल्याणमयत्नान्मासपंचके 1८०॥ समित्यासादने शोके मिथ्याकारश्चिर धृते । अथपाते च कल्याणं रसगृद्ध द्विलापिनि ॥८॥ सचित्ताशं किते भग्ने खादेकस्थितिदण्डनम् । बद्दजीवे भवेनिन्दा सजीवे भक्तवर्जनम् ॥२॥ शाय्यायामुपधौ पिंडे शंकायामुद्रमैह ते । उत्पादेशचतुर्मास्यां मासी मासेऽपि पंचकम् ॥३॥ कल्याणमेपणादोपे दायके पुरुमण्डलम् । मिधेऽपरिणते मासी मिन्नः समनुवर्णितः ॥६॥ निर्दोषोऽस्यंततात्पर्यादल्पानरुपे प्रलेपने । स्तोकेऽयतात्पुरुमर्द. कल्याणं बहुलेपने || अल्पलेपे च यस्नेन पश्चारकर्मणि शुद्धयति । अल्पलेपेऽव्ययस्नेन दंडन पुरुमण्डलम् ॥६॥ बहुलेपेऽप्ययस्नेन पंचकं वा न दोपयुक् । अयरनेनोमयं (मे) वापि स्वस्थानेन विशुद्ध यति ॥७॥ ददत्याः संप्रमाने प्रत्येकानन्तकौ सम् । पुरुमण्डलमाचाम्लमेकस्थान निपेवते ॥८॥ भीत्वोन्मार्ग प्रपद्यत तरुमारोहति सिपेत् । काष्ठादिक विलद्वारपिधाने पंचकं न वा ||८|| पुरुमो यतोऽयस्नाद्विजालादिप्रवेशने । क्षमणं लयुमासोऽय स्तेनस्य वृपसूदने ॥१०॥ मार्यमाणान् विलोक्यारनैश्चौरादीनेति पंचकम् । मिन्नमासमधो निन्दा पंचक नियमाणकान् ॥॥

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156