Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad

View full book text
Previous | Next

Page 129
________________ १३४ प्रायश्चित्त समुच्चयः श्राभीक्ष्ण्ये पंचकल्याणं पंचाचे चापि दर्पत । प्रमानेककल्याणं सकृदप्युपयेोगत• ॥३६॥ संस्तरे यदि पचाचो व्यापद्यताप्रमादतः । पंच निर्विकृतान्येककल्यारा सप्रमादतः ॥३७॥ भावासद्वारमूले चाचो विगतासुक' । तन्निष्कान्तप्रविष्टानामेक्क्ल्याणक भवेत् ||३८|| विरतेभ्यो गृहस्थेभ्यो न यलकथिते इते । वृश्चिकादौ गृहस्थेन भ्रमणं पचकं क्रमात् ॥३६॥ विरतेभ्यो गृहस्थेभ्यो न चत्राभिहिते हते । सर्पादौ तु गृहस्थे न कल्याणं मासिकं पृथक ॥४०॥ संपतेभ्यः प्रयत्नेन विपीति कथिते हते । गृहस्थेनापि सशुद्धो वाक्समित्या युतो यत. ॥४१॥ श्रगाढकारणाद्वह्निर्निवत्यानीयमानक । पंच स्युर्नोग्साहाराः कल्याणं वा प्रमादिनि ॥४२॥ ग्लानाथ तान् द्रव्यं वह्निज्वालां यदि स्पृशेत् । पंच स्यू रूक्षभक्तानि कल्याणं च मुहुर्मुहुः ॥४३॥ विभावसो समारंभ वैद्या देशाद्यदि स्वयम् । श्रनापृच्छ्थातुरं कुर्यात् पचकल्याणमरनुते ॥४४॥ विदध्याद् ग्लानमापृच्छ्थ वैयावृत्य करोऽथवा । तस्य स्यादेकल्याणं पंचकल्याणनातुरे ॥४५॥ कारणादामलादीनि सेवमानो न दुष्यति । विल्वपेश्यादि चाश्नाति शुद्ध कल्याणभागय ॥ ४६ ॥ रसधान्यपुलाकं वा पलासूरणादिकम् । कल्याणमश्नुतेऽग्नन्वा मासं कर्कोलकादिकम् ॥४७॥ कान् यन्मृपावादे मिथ्याकारेण शुद्धयति । अननुज्ञातसंशून्यखलादिन्मलोभने ॥४८॥ जघन्यं तुल्यमूल्येन गृह्णानोऽपि विशुद्धयति । उत्कृष्ट मध्यमं वाघ गृहतो मासिकं भवेत् ॥४६॥

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156