Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad
View full book text
________________
प्रतिसेवाधिकारः सम्यग्दृरिरिति स्नेहं वात्सल्याद्विदघच्छुचि । शय्यागारादिकस्यापि वैयावृत्त्ये विजन्तु: ॥ १०६॥ अन्यतीर्थिगृहस्थेपु श्रावकज्ञातिकादिषु । वैयावृत्त्ये कृते शुद्धो यदि संयमसन्मुख. ॥१०॥ अभ्युत्थास्यत्ययं हीति ज्ञात्वा पार्श्वस्थकादिकैः । समाचरन् शुचिः स्त्रोक सर्वसभोगमागपि ॥१०॥ शुद्धोऽभिवंदमानोऽपि पायस्थगणिनं गणी। शेषानपि च शेषाश्च संवे अस्पथ मासिकम् ।।१०६॥ स्नेहमुत्पादयन् कुर्यात् सुवाग्मिधर्मभाषणम् । राजरतिकतत्प्राये संशुद्धो गणरक्षणात् ॥१०॥ अभ्युस्यानेऽभिगत्यादौ सागारेवन्यलिगिषु । दीक्षादिकारणाच्छुद्धो गौरवान्मासमृच्छति ॥११॥ अभ्युत्थानेऽथ वैद्यस्य ग्लानकारगसंश्रयात् । राजासन्नासनारोहे सूरिसूर्यो न दुष्यति ॥१२॥ भूपालेश्वरमुख्याधाः पूजयन्त्यभिगम्य चेत् । शुद्धभावो विशुद्धः स्यात् गौरवे मासिकं भवेत् ॥११३॥ रससातमदे वृष्वरसस्पर्शार्थसेवने । च्युतेऽनात्मवशस्यापि पञ्चकल्याणमुच्यते ॥११॥ उपसर्गे रुगंधादेर्वस्वताबूललेपने प्रत्याख्यानत्य भुक्तौ च गुरुमासोऽय पचकम् ॥११॥ मैथुन रात्रिभुत्वौ च स्वस्थानं परिकीर्तितम् । स्त्रियोः संधौ प्रसुप्तत्य मनोरोधाल दूषणम् ॥११६।। आवश्यरमकुर्वाण. स्वाध्यायान् लघुमासिकम् । एकैकं वाप्रलेखार्या कल्याणं टडमश्नुते ॥११७॥ चन्दनायान्तनूत्सर्गेऽप्येादौ विस्मृते त्रिषु । पुरुमंडलमाचाम्लं जमणं च यथाकमम् ॥११॥ एकादिके गुरोरादौ कायोत्सर्गस्य पारणे । पुरुमण्डलमाचाम्लं उमणं च यथाक्रमम् ॥११॥

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156