Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad
View full book text
________________
१५४
प्रायश्चित्त-समुच्चय स्वपरार्थप्रयुश्च नावाचे स्तरणे सति । स्वल्पं वा बहु वा दधानातकालादिको गणी ॥४॥ दषेण गणिना देयं जलयाने विशोधनम् । साधूनामपि वार्याणां जलकेलिमहासणिः ॥४२॥ युग्यादिगमने शुद्धिं द्विगुणां पथि शुद्धितः । ज्ञात्वा नृजातं वाचार्यों दद्यात्तहोषघातिनीम् ॥४॥ सप्तपादेषु रिपिच्छः कायोत्सर्गाद्विशुद्धयति । गन्यूतिगमने शुद्धिमुपवास समश्नुते ॥४॥ भापासमितिमुन्मुच्य मौनं कलहकारिणः। चमणं च गुरुविष्टमपि पटकर्मदेशिन ॥४शा असंयमजनज्ञातं कलहं विदधाति यः । बहूपवाससंयुकं मौनं तस्य वितीयते ॥४६॥ कलहेन परीतापकारिणः मौनसंयुताः । उपवासा मुनेः पच भवंति नृविशेषतः ॥४७॥ जनज्ञातस्य लोचश्च बहुमिः घमणै यह । आपण्मास जघन्पेन गुरुहिष्टं प्रकपत: ॥४८॥ हस्तेन हंति पादेन दंढेनाथ प्रताडयेत् । एकायनेकधा देयं चमणं नृविशेषतः ॥१६॥ यश प्रोत्साहय हस्तेन कलहयेत् परस्परम् । असमाप्योऽम्य षष्ठं स्यादापण्मास सुपायिन. ॥१०॥ छिखापराधभाषायायायंसयतबोधने । नृत्यगायेति चालापेऽप्यष्टमं दंडनं मतम् ॥५॥ चतुर्वर्णापराधामिमापिण स्यादवन्दनः । असमाप्यश्च तव्यः स गाणं गणिकोऽपि च ॥५॥ अज्ञानाव्याधितो दांत सकृत्कंदाशनेऽसकृत् । कायोत्सर्गः धमा शान्तिः पंचकं मासमूलके ॥३॥ कुड्यायालंव्य निष्ठ्य चतुरंगुलसंस्थितिम् । स्वक्रवोक्त्वा चमर ग्लाने भुक्के पष्ठ तथा परे ॥५॥

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156