Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad

View full book text
Previous | Next

Page 146
________________ चूलिका पण्णा स्याच्छ्रावकाणा तु पंचपातकसं घी | महामहो जिनेन्द्राणा विशेषेण विशोधनम् ॥ १३६ ॥ श्रादावते च पष्ठ ं स्यात् समयान्येकविंशतिः । प्रमादाद्गोवधे शुद्धिः कर्तव्या शल्यवर्जितैः ॥ १४० ॥ सौवीर पानमाम्नातं पाणिपात्रे च पारणे । प्रस्यास्यानं समादाय कर्तव्यो नियमः पुनः ॥१४॥ त्रिसंध्यं नियमस्यां कुर्यात् प्राणशतश्रयम् । रात्रौ च प्रतिमां तिष्ठेन्निजितेंद्रियसंहतिः ॥ १४२ ॥ द्विगुणं द्विगुणं तस्मात् स्त्रीवालपुरुपे हतौ । सदूष्टिश्रावकर्षीणां द्विगुणं द्विगुणं ततः ॥ १४३ ॥ कृत्वा पूजां जिनेन्द्राणां स्नपनं तेन च स्वयं । स्नात्वोषध्यंवराद्य व दानं देयं चतुर्विधम् ॥१४०॥ सुवर्णाद्यपि दातव्यं तदिच्छूनां यथोचितम् । शिरः चौरं च कर्तव्यं लोकचित्तजिघृक्षया ॥१४५॥ क्षुद्रजन्तुवधे चातिः पष्ठमन्यव्रतच्युतौ । गुणशिक्षाक्षतौ क्षान्तिर्डग्ज्ञाने जिनपूजनम् ||१४६ || रेतोमूत्रपुरीषाणि मद्यमांसमधूनि च । अभक्ष्यं भक्षयेत् पष्ठं दर्पतश्चेद् द्विपट्क्षमा ॥ १४७॥ पंचोदुंवरसेवायां प्रमादेन विशोषणम् । चांडालकारुकाणां पडन्नपाननिपेवणे || १४८ ॥ सद्योल्लंघि (वि) तगोघातवन्दी गृहसमाहतान् । कृमिदष्ट ं च संस्पृश्य समयानि पडश्नुते || १४ || सुतामातृभगिन्यादिचांडालीरभिगम्य च । अश्नुवीतोपवासानां द्वात्रिंशतम संशयम् ॥ १५०॥ कारूणां भाजने भुङ्के पीतेऽथ मलशोधनम् । विशोषा पंच निर्दिष्टा छेददणाधिपै ॥१२१॥ जलानलप्रवेशेन भृगुपाताच्छिशावपि । बालसंन्यासत प्रेते सद्यः शौचं गृहिव्रते ॥ १५२ ॥ १६१

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156