Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad

View full book text
Previous | Next

Page 140
________________ चूलिका स्त्रीजनेन कथालाप गुरूनुल्लंध्य कुर्वतः । स्यादेकादि प्रदातव्यं षष्ठं पण्मासपश्चिमम् ॥ २७॥ स्त्रीजनेन कथालापं गुरूतुल्लंघ्य कुर्वत । त्याग एवास्य कर्तव्यो जिनशासनदूपिण. ||२८|| स्थातुकाम सः चेद्भूयस्तिष्ठेत् श्रमणमौनतः । श्राषण्मासमयः कालो गुरूद्दिष्टावधिर्भवेत् ॥२६॥ येोषामुखाद्यगं यस्य कामः प्रकुप्यति । श्रालोचना तनुत्सर्गंस्तस्य छेदो भवेदयम् ॥३०॥ स्त्रीगुशालोकिनो वृष्य रससंसेचिनो भवेत् । रसाना हि परित्यागः स्वाध्यायेोऽचित्तरोधिनः ॥३१॥ उपधेः स्थापनालो मार्द्दन्याद्दानप्ररूढित. | संग्रहात् समयं षष्ठमष्टमं मासमूलके ॥३२॥ रात्रौ ग्लानेन भुक्ते स्यादेकस्मिंश्च चतुर्विधे । उपवासः प्रदातव्यः षष्ठमेव यथाक्रमम् ॥ ३३ ॥ व्यायामगमनेऽमार्गे प्रासुकेऽप्रासुके मते. । कायोत्सर्गोपचासौ स्तो पूर्णक्रोशे यथाक्रमम् ॥३४॥ घननीहारतापेषु क्रोशैर्वह्नि- स्वरग्रहैः । प्रासु मार्गे द्विचतुःषभिरन्यथा ॥३१॥ दशमादष्टमाच्छुद्धो रात्रिगामी मजन्तुके । विजतौ च त्रिभि. क्रोशमार्गे प्रावृषि संयतः ॥ ३६॥ हिमे कोशचतुष्केणाप्यष्टम पष्ठमीयते । ग्रीष्मे क्रोशेषु षट्सु स्यात् षष्ठमन्यत्र च समा ॥३७॥ सप्रतिक्रमणं मूलं तावंति घमणानि च । स्यालघुः प्रथमे पसे मध्येऽस्ये ये। गभंजने ॥३८॥ जानुदन' तनूत्सर्गः क्षमणं चतुरंगुले । द्विगुणा द्विगुणास्तस्मादुपवासाः स्युरभसि ॥ ३६ ॥ दः पोडशभिर्मेये भवन्स्येते जलेंऽजसा t कायोत्सर्गोपवासास्तु जन्तुकीर्णे ततोऽधिकाः ॥४०॥ १२३

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156