Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad

View full book text
Previous | Next

Page 131
________________ १३८ प्रायश्चित्त-समुच्चयः शब्दाद्भयानका पादुत्त्रस्येदं गमाक्षिपेत् । मिथ्याकार' स्वनिंदा वा पंचकं वा पलायने ॥६२॥ कराधाकुंचने स्पर्धादायामे पुरुमंडलम् । उत्क्षेपे पंचकं मास पाषाणस्य लघोरो. ॥६३॥ प्रधावयति घावेद्वा वर्षांद्वह्न रभित्रसन् । स्वनिदा वाथ फल्यास मासो लाघवदर्शिनि ||१४|| पिपीलिकादिमी साधारणे स्यात्प्रतिक्रम | चिरं क्रीडयतो देयं कल्यारा मलशोधनम् ॥६२॥ विद्यामीमांसने योगप्रयोगे प्रासुकै. कृते । शुद्ध दवयसंयुक्तैर्लघुनासं समश्नुते ॥३६॥ युंजान. संयते शुद्धो दिरदुर्योधे । गृहस्थे मासमाप्नोति चार्यायां पंचकं न वा ॥६७॥ जिज्ञासुपजं वीथे सर्पादीनां प्रदर्शयेत् । मियाका विपन्ने स्युचतुर्मामा गुरुकृता ॥६८॥ साभोगे पावसा बर्तादावभोजनन् । पंचकं च यधासख्यं श्रकारे मासिकं विदु ॥६६॥ सर्वभूरिषु भाडेषु मध्यमेष्वमध्यमेषु च । पतं चतुर्थमेकस्थिति सौवीरभोजनम् ॥१००॥ शुद्धेष्वपि च संशुद्ध कार्त्स्न्येनाथ पृथक पृथक शोभायै मासिकं चैवमापन्नेष्वप्यशुद्धेषु ॥१०१॥ अन्नपान विलिप्तं चा यावत्तावद्विशोधयन् । विशुद्धः कृत्स्नसंशुद्ध मासिकं समुदाहृतम् ॥१०२॥ वृपादिवारणे शुद्ध स्वाद्वर्षासु तु पंचकम् । सागारवसतौ स्तेनप्रवेशे जोपनास्थित ॥१०३॥ वीक्ष्यमाणहृतौ मात. क्ल्याण महृतावृतो । वमनाचनले सेनप्रविष्टे शब्दकृच्छुचि ॥१०४॥l पश्चात्कमभयात् सम्यग्भग्नमुत्पतितं स्वयम् । संस्कुर्वन् प्रासु शुद्धो वर्षाभ्य पथकं व्रजेत् ॥ १०५ ॥

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156