Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad

View full book text
Previous | Next

Page 137
________________ प्रायश्चित्त-समुच्चय योऽतिचारो न शोध्येत तपसा भूरिणापि च । पर्यायश्च्छिधते तेन क्लिन्नताबूलपत्रवत् ॥२२॥ प्रज्याकालतः कालच्छेदेन न्यूनतावहः । मानापहारकश्छेद एकरानादिकः स तु ॥२२॥ साधुसंघ समुस्सृज्य यो अमत्येक एव हि । तावस्कालोऽस्य पर्यायश्च्च्यिते समुपेयुप. ॥२२६॥ सन् यथोक्तविधिः पूर्वमवसनः कुशीलवान् । पावस्थो वाथ संसक्तो भूत्वा यो विरहत्यभी• ॥२२७॥ यावत्कालं प्रमस्येप मुचमार्गों निरुत्सुक । तावस्कालोऽस्य पर्यायच्छिद्यते समुपेयुष ॥२२॥ पार्श्वस्यैर्विहरन साध सकृडोषनिपेवकः । पाषण्मास तपस्तस्य भवेच्छेदस्ततः परम् ॥२२६॥ कृताधिकरणो गच्छेदऽनुपशान्तः प्रयाति यः । तस्यच्छेदो भवेदेष स्वगणेऽन्यगणेऽपि च ॥२३०॥ प्रत्यहं छेदनं मितो. पंचहानि स्वके गणे। वृषभस्य दशोक्तानि गणिनो दशपंच च ॥२३॥ प्रत्यहं छेदन मिझोर्दशाहानि परे गणे। दशपंच वृषस्यापि विंशतिर्गणिनः पुनः ॥२३२॥ इत्यादिप्रतिसेवासुच्छेद स्यादेवमादिक.। छेदेनापि च संछियाधावन्मूलं निरन्तरम् ॥२३॥ छेदभूमिमतिकान्तः परिहारमनापिवान् । प्रायश्चित्रं तदा मूलं संप्रपद्यत भावतः ॥२३॥ श्रामण्यैकगुणा यस्माहोषानश्यन्ति काय॑तः । भ्रष्टवतस्य तत्तस्य मूलं स्याद् व्रतरोपणम् ॥२३॥ इक्वारित्रवतभ्रष्टे त्यक्तावश्यककर्मणि । अन्तर्वलीभुकुंसोपदीक्षणे मूलमुच्यते ॥२३६।। उत्सूत्रं वर्णयेत् कामं जिनेन्द्रोफमिति ब्रुवन् । यथाच्छंदो भवत्येष तस्य मूलं वितीर्यते ॥२३७॥

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156