Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad
View full book text
________________
छेदाधिकार पार्श्वस्थादिचतुणां च तेषु प्रजिता ये। तेपो मूलं प्रदातव्यं यज्ञतादि न तिष्ठति ॥२३॥ अन्यतीगृहस्थानां कांदपोलिंगकारिणः । मूलमेव प्रदातव्यमप्रमाणापराधिनः ॥२३॥ इत्यादिप्रतिसेवासु मूलनिर्वातिनीष्वपि । हरिवश्यादिदीक्षायां मूलं मूलाधिरोहणात् ॥२५॥ मूलभूमिमतिक्रान्तः संप्राप्तः परिहारकम् । परिवारविधि प्राज्ञ. संप्रपधेत भावतः ॥२४॥ परिहार्यः म संघस्य स वा संघ परित्यजन् । परिहारो द्विधा सोऽपि पारध्यप्यनुपस्थितिः ॥२२॥ शिषकैरपि नो यस्य शुश्रुपावंदनादिकम् । अभ्युस्थान विधीयेत कुर्वतः सोऽनुपस्थितिः ॥२४३॥ अन्यतीय गृहस्थं स्त्री सचित्तं वा सकर्मणः । चोरयन् बालक मि ताडयन्ननुपस्थितिः ॥२४॥ द्वादशेन जघन्येन पण्मास्या च प्रकर्पतः। चरेद् द्वादशवर्षाणि गण एवानुपस्थितिः ॥२४॥ एवमाउनुपस्थानप्रतिसेवाविलंधित । प्रायश्चित्तं तु पारंच प्रतिपयेत मावतः ॥२४६॥ अपूज्यश्चाप्यसंमोगो दोषानुद्घष्य गच्छत । बहिष्कृतोऽपि तद्देशात् पारंचो तेन स स्मृतः ॥२४॥ प्रासादनं वितन्वानस्तीर्थकृत्प्रभृतेरिह । सेवमानोऽपि दुष्टादीन् पारंचिकमुपाचति ॥२४॥ प्राचार्याश्च महीच तीर्थगणनायकान् । श्रतं जैन मतं भूयः पारं व्यासादयन् भवेत् ॥२४॥ द्वादशेन जघन्येन पण्मास्या च प्रकर्पतः। चरेद् द्वादशवर्षाणि पारंची गणवर्जितः ॥२५॥ राजापकारको राज्ञामुपकारकदीक्षणः । राजाप्रमहिपी सेषी पारंची संप्रकीर्तितः ॥२५॥

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156