Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad
View full book text
________________
प्रायश्चित्त-ममुख्य प्राणपत्रविद्रचतुष्पदविधातिनः । एकान्तरष्टमासाः स्युः षष्टायन्ताश्च पूर्ववत् ॥३३n तृणमांसास्पतस्सर्पपरिसर्पजलौकसाम् । चतुर्दशनवाद्यन्तधमणानि वधे दिदा ॥॥ प्रत्यवे च परोक्षे च हुयेऽपि च त्रिधानृते । कायोत्सर्गोपवासाः स्युः सकृदेवकवर्धनात् ॥शा श्रमकृन्मासिकं साधोरसहोषामिलापियः । कपायादमियुक्तस्य परैर्वा द्विगुणादि तत् ॥३॥ नीच. पैशून्यपुष्टस्य गच्चाहेशाइहिष्कृतिः । त त्वा मन्यमानोऽपि दोपपादांशनम्नुते ॥१०॥ सकृद्वन्ये समई चानाभोगेऽदत्तसंन । कायोत्सगोपवासाः स्यु प्राग्वन्मूलगुणोऽसकृत् ॥८॥ प्राचार्यस्योपधेरहा विनेयास्तान् बिना पुनः । सघर्माणोऽय गश शेषसंघोऽपि च क्रमात् ॥सा सर्वे स्वामिवितीर्णस्य योग्य ज्ञानापधेरपि । स्वामिना वा वितीर्यते यत्ने सोऽपि तमहति ॥२०॥ एवं विधि समुल्लष्य यः प्रवर्तत मूढधी.। बलवन्तं समात्य यो बादचे भदोपतः ॥२६॥ सर्वस्वहरणं तस्य पण्मासः जमलं भवेत् । योऽन्ययापि तमादत्ते तस्य तन्मौनसंयुतम् ॥२२॥ क्रियानरे कृते रष्टे दुःस्वप्ने रवनीमुने । सोपस्यानं चतुर्थ नियमामुक्तिः प्रतिक्रमः ॥२३॥ नियमक्षमणे स्वातामुपवासप्रतिक्रमी। रजन्या विरहे तु त कलात् पटप्रतिक्रमों ॥२॥ मद्यमांसमधुस्वप्ने मैथुन वा निषेवते । उपवासोऽस्य दातन्यः सोपस्थानश्च हु ॥२५॥ वरुण्या तरुणः कुर्यात् कपानापं सकृयदि । उपवासोऽस्य वातन्योऽसकृत् पनासपश्चिमः ॥२६॥

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156