Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad

View full book text
Previous | Next

Page 145
________________ प्रायश्चित्त-समुच्चय तद्वोपमेदवादोऽपि पडिताना न कल्पते । अन्योक्तं लक्षणीयं न नामहेयं प्रययतः ॥१२॥ यतिरूपेण वाच्याप्ता दार्यानामधारिका । हा! हा! क्ट महापापं न श्रोतुमपि युज्यते ॥२६॥ उभयोरपि नो नाम ग्राह्यं धिनीचर्मणोः । अन्यश्चेरकोऽपि तद् ब्रूयात् पिधातव्ये तत श्रुती ॥२०॥ स नीचोऽप्यश्नुते शुद्धिं शुद्धबुद्धि. प्रयत्नतः । देशकालान्तराचत्र लोकभावमवेत्य च ॥१२॥ शपथं कारयित्वाय क्रियामपि विशेषतः । महूनि घमणान्यस्य देयानि गणधारिणा ॥२६॥ द्रव्यं चैदस्तग किंचिद्वन्धुम्यो विनिवेदयेत् । तदात्या' पठमुदिष्टं सोपस्थान विशोधनम् ॥३०॥ येन केनापि तल्लन्धं पुनभ्यं च किंचन । वैयावृत्यं प्रकर्तव्यं भवेत्तेन प्रयसत. ॥३॥ प्रातरं पितरं मुक्त्वा चान्येनापि सधर्मणा । स्थानगत्यादिकं कुर्यात् सधर्मा छेदभागपि ॥३२॥ बहून् पाश्च माताश्च तस्या देया क्षमा भवेत् । बलं भावं चयो ज्ञास्वा तथा सापि समाचरेत् ।।१३३॥ तात्या पुष्पं प्रवश्यंत्या तहिनात् स्याचतुर्दिनम् । भाचाम्लं नीरसाहारः कर्तव्या चायवा क्षमा ॥१३॥ तदा तस्याः समुद्दिष्टा मौनेनावश्यकक्रिया। प्रतारोपः प्रकर्तव्य पश्चाच्च गुरुसन्निधौ ॥१३॥ स्नान हि त्रिविधं प्रोकं तोयतो प्रतमंत्रत । तोयेन स्याद् गृहस्थानां साधूनां व्रतमत्रत ॥३६॥ श्रमणच्छेदन यच्च श्रावकाणं तदेव हि । द्वयोरपि त्रयाणा च पण्णामर्धाधहानित. ॥१३७॥ केचिदाहुर्विशेपेण निष्वप्येतेषु शोधनम् । द्विभागोऽपि विभागच चतुर्भागो यथाक्रमम् ॥१३॥

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156