Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad
View full book text
________________
प्रतिसेवाधिकारः अकारणे सकृत्कारी सानुवीचिः प्रयत्नवान् । तद्विपक्षा द्विका एतेऽप्यष्टावन्योन्यसगुणाः ॥२२॥ अष्टाप्यते न संशुद्धा प्राथ. शुद्धतरस्ततः । अविशुद्धतास्त्वन्ये भंगाः सप्तापि सर्वदा ॥२३॥ प्रतिसेवाविकल्पानां त्रयोविंशतिमासृपन् । गुरुं लाघवमालोच्य छेदं दद्याद्ययायथम् ॥२४॥ द्रव्ये क्षेत्रेऽथ काले वा भावे विज्ञाय सेवनाम् । क्रमशः सम्यगालोच्य ययाप्राप्तं प्रयोजयेत् ॥२५॥ नीरसः पुरुमंडश्चाप्याचाम्लं चैकसस्थिति । जमणं च तपो देयमेकैक द्वयादिमिश्रकम् ॥२६॥ भालोचनादिकं योग्ये कायोत्सर्गोऽध सर्वकम् । तप' श्रादि कचिडेय यथा वक्ष्ये विधि तथा ॥२७॥ यदमीक्षण निषेव्येत परिहा न याति यत् । यदीपञ्च भवेत्तत्र कायोत्म? विशोधनम् ॥२८॥ अपमृष्टपरामर्श कडूस्याकुन्धनादिषु। जल्लखेलादिकोत्सर्गे पायोत्सर्गः प्रकीर्तितः ॥२६॥ तंतुच्छेदादिक स्तोके सक्लिष्टे हस्तकर्मणि । मनोमासिकसेवाया कायोत्सर्ग प्रकीर्तितः ॥३०१ मृदाथवा स्थिरैर्वीजैह रिमिसकायके। सघट्टने विपश्चिद्भिः कायोत्सर्गः प्रकीर्तितः ॥३॥ पश्चिालितपदस्तोये विशेद् वा विपरीतकः । पुरुमंडलमाप्नोति कल्याणं कदमापात् ॥३२॥ हरितणे सकृच्छिन्ने छिन्ने वानन्तके बसे । पुरुमंडलमाचाम्लमकस्थानमनुक्रमात् ॥३३॥ प्रत्येकेऽनन्तकाये वा त्रसे वाघ प्रमादतः। आचाम्लं चैक्संस्थान हमण च यथाक्रमम् ॥३॥ व्यापन्ने सनिधौ देया निष्प्रमादप्रमादिनो । पंच स्यु रसाहाराश्चैकं कल्याएकं बसे ॥३॥

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156