Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad
View full book text
________________
१४४
प्रारचित्त-समुच्चयः प्रायश्चित्तं न शक्नोति कुर्याच चावृति यहु । दुर्वलत्तनुर्धाभ्यां लब्धिमान् पस्थतिक ॥१७॥ द्विप्रकाराः पुमांसोऽय मापेक्षा निरपेक्षकाः । निळपेवाः समाः स्युराचार्याधात्तयेतरे ॥१७॥ गीतार्याः कृतकृत्याच निपेक्षा भवन्त्यनी । पालोचनाटिका, तेपानष्टधा शुद्धिरिप्यते ॥१७॥ तेऽप्रमत्ताः मटा संतो टोपं जातं कथंचन । तत्ववादपकुर्वन्ति निरमैनात्मसाविकम् ॥१७॥ धैर्यसहननापेता स्वातंत्र्याद्योगधारिणः । तद्ववपि समुत्पन्नं चहन्नि निरनुग्रहम् ॥१७॥ बालोचनोपयुत्ता यच्छुध्यन्त्यालोचनात्तत । कृचागेपं च मूलान्तं शुभ्यन्ति स्वयमेव ते॥१७॥ प्राचार्यो वृपमो भिक्षुरिति सापेक्षाविधा। रगताओं वृषभः रिः कृत्ये पुनः ॥७॥ गीतार्थम्चतरो भि. कृतकृस्नेतरस्तयोः। श्राद्य सादपरो द्वेधाधिगनश्चेतरोऽपि च ॥१७७n द्विधानधिगताभिख्य सास्थिरात्थिरभेदतः । 'अन्नाटात्वनधिगते चांदैवाऽस्थिरनामवि ॥१७॥ कल्प्याकल्प्यं न जानाति नानिवितसेवितम् । अल्पानल्पं न त्रुध्येत तेनच्छाऽवोधनेऽस्थिरे १७en क्मोदयवशाहोपोऽधिगतेपु मधदि। तेषां त्यादृशधा शुद्धिरागमान्नुरागतः ॥10॥
७-छेदाधिकारः प्रायश्चित्तं तप. श्लाघ्य रेन पापं विशुद्धयति । प्रायश्चित्तं समाप्नोति तेनोक्तं दशह तत् ॥८॥

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156