Book Title: Chariya Pitakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 7
________________ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स || चरियापिटकं पठमो परिच्छेदो दान पारमिता १-अकित्ति-चरियं' । कप्पे च सत-सहस्से चतुरो च असङखेय्ये एत्थ न्तरे यं चरितं सब्बं तं बोधिपाचनं ॥ १ ॥ अतीतकप्पे चरितं उपयित्वा भवाभवे इमम्हि कप्पे चरितं पवक्खिस्सं सुणोहि मे ॥२॥ यदा आहं (अहं) ब्रहार सुने विविनकानने अज्झोगाहेत्वा विहरामि अकत्तिनाम तापसो || ३ || तदा मं तपतेजेन सन्तत्तो तिदिवाधिभू धारेन्तो ब्राह्मणवण्णं भिक्खाय मं उपागमि ॥४॥ पवणा आभटं पण्णं अतेलञ्च अलोणिकं मम द्वारे ठितं दिस्वा सकटाहेन आकिरिं ॥ ५ ॥ तस्स दत्वान' हं पण्णं निक्कुज्जित्वान भाजनं पुनेसनं जहित्वान पाविसि पण्णसालकं ॥६॥ दुतियम्पि ततियम्पि उपगञ्छि ममन्तिकं अकम्पितो अनोलग्गो एवमेवमदा' सह ( एवमेव अदास' हं ) ॥७॥ + * Cf. Akitti-Jātaka, Jātaka, Vol. IV, 236-42. २ इन्द्रः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42