Book Title: Chariya Pitakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 23
________________ २.५ ] महिंस-राज-चरियं यदि नं व्राह्मणि कोचि कोठेय्य तिण्हसत्तिया नेव सीलं पभिन्देय्यं बोधिया येव कारणा ॥१०॥ न मे सा ब्राह्मणी देस्सा न पि मे बलं न विज्जति सब्बञ्जतं पियं मय्हं तस्मा सीलानुरक्खिस्सन्ति ॥११॥ ५-महिंस-राज-चरियं । पुनापरं यदा होमि महिसो (महिस) वनचार (रि) को पवड्ढकायो बलवा महन्तो भीमदस्सनो ॥११॥ पन्भारे गिरिदुग्गे च रुक्खमूले दकासये होतेत्थ ठानं महिंसानं कोचि कोचि तहिं तहिं ॥२॥ विचरन्तो ब्रहार ठानं अद्दस भद्दकं तं ठानं उपगन्त्वान तिट्ठामि च सयामि च ॥३॥ अथेत्थ कपिमागन्त्वा पापो अनरियो लह खन्दे नलाटे भमुके मुत्तेति ओहनेति तं ॥४॥ सकिम्पि दिवसं दुतियं ततियं चतुत्थम्पि च दूसेति मं सब्बकालं तेन होमि उपदु तो ॥५॥ ममं उपद्रुतं दिस्वा यक्खो मं इदमब्रवि नासहेतं छवं पापं सिङ्गेहि च खुरेहि च ॥६॥ एवं वुत्ते तदा यक्खे अहं तं इदमववि कि त्वं मक्खेसि कुणपेन पापेन अनरियेन मं ॥७॥ यदिहं तस्स कुप्पेय्यं ततो हीनतरो भवे सीलञ्च मे पभिज्जेय्य विज्ञ च गहरेय्यं (गरहेय्यं) मं ॥८॥ हीलिता जीविता वापि परिसुद्धेन मतं वरं क्याहं जीवितहेतुपि काहामि परहेठनं ॥९॥ ममेवायं ममानो अञपेवं करिस्सति ते व तत्थ वधिस्सन्ति सा मे मुत्ति भविस्सति ॥१०॥ हीनमज्झिमउक्कठे सहन्तो अवमानितं एवं लभति सप्पञो मनसा यथा पत्थितन्ति ॥११॥ Mahisa-Jataka, Jataka, Vol. II, 385-387. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42