Book Title: Chariya Pitakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 12
________________ चरियापिटकं [ १.८ एतमत्थवसं ञत्वा देमि दानं भवाभवे न पटिक्कमामि दानतो सम्बोधिमनपत्तियाति ॥६॥ ८-सिविराजचरियं'। अरिद्रुसव्हये नगरे सिवि नामासि खत्तियो निसज्ज पासादवरे एवं चिन्तेसऽहं तदा ॥१॥ यं किञ्चि मानुसं दानं अदिन्नं मे न बिज्जति यो पि याचेय्य मं चक्खं ददेय्यं अविकम्पितो ॥२।। मम सङकप्पमञाय सक्को देवानमिस्सरो निसिन्नो देवपरिसाय इदं वचनमब्रवि ॥३॥ निसज्ज पासादवरे सिविराजा महिद्धिको चिन्तेन्तो विविधं दानं अदेय्यं सो न पस्सति ॥४॥ तथं नु वितथन्नेतं हन्द विमंसयामि तं मुहुत्तं आगमेय्याथ याव जानामि तं मनन्ति ॥५॥ पवेधमानो फलितसिरो वलितगत्तो जरातुरो अन्धवण्णो व हुत्वान राजानं उपसङकमि ॥६।। सो तदा पग्गहेत्वान वामं दक्खिणबाहु च सिरस्मि अञ्जलिं कत्वा इदं वचनमब्रवि ॥७॥ याचामि तं महाराज धम्मिक रट्ट वड्ढन तव दानरता कित्ति उग्गता देवमानुसे ॥८॥ उभोपि नेत्ता नयना अन्धा उपहता मम एक मे नयनं देहि त्वम्पि एकेन यापय (यापया) ति ।।९।। तस्साहं वचनं सुत्वा हट्ठो संविग्गमानसो कतञ्जली वेदजातो इंदं वनमवि ॥१०॥ इदानाहं चिन्तयित्वान (चिन्तयित्वा) पासादतो इधागतो त्वं मम चित्तमाय नेत्तं याचितुमागतो ॥११॥ १Cf. Sivi-Jataka, Jataka, Vol. IV, 401-412. २ Capital of Sivi Kingdom. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42