Book Title: Chariya Pitakam Author(s): Jagdish Kashyap Publisher: Uttam Bhikkhu View full book textPage 8
________________ २ ] चरियापिटकं न मे तप्पच्चया अत्थि सरीरस्मि विवणियं पीतिसुखेन रतिया वीतिनामेमि तं दिवं ॥८॥ यदि मासम्पि द्वेमासं दक्खिणेय्य वरं लभे अकम्पितो अनोलीनो ददेय्यं दानमुत्तमं ॥९॥ न तस्स दानं ददमानो यसं लाभञ्च पत्थयि सब्बञ्चतं पत्थयानो तानि कम्मानि आचरिन्ति ॥ १० ॥ २- सचरियं' 1 पुनापरं यदा होमि ब्राह्मणो सङखसव्हयो महासमुद्दं तरितुकामो उपगच्छामि पट्टनं ॥ १॥ तत्थ' सामि ( तत्थ अदस्सि ) परिपथे सयम्भुमपराजितं कन्तारद्धानं पटिपन्नं तत्ताय कठिनभूमिया ॥२॥ तमहं पटिपथे दिस्वाइममत्थं विचिन्तयि इदं खेत्तं अनुपत्तं पुत्रकामस्स जन्तुनो ॥३॥ यथापि कस्सको पुरिसो खेत्तं दिस्वा महागमं तत्थ बीजं न रोपेति न सो धन अत्थिको ||४|| एवमेवाहं पुञ्ञकामो दिस्वा खेत्तवरुत्तमं यदि तत्थ कारं न करोमि नाहं पुञ्ञ्जेन अथिको ||५|| यथा अमच्चो मुद्दिकामो रञ्ञो अन्तेपुरे जने न देति ते धनध मुद्दतो परिहायति ॥६॥ एवमेवाहं पुञ्ञकामो विपुलं दिस्वान दक्खिणं यदि तस्स दानं न ददामि परिहायिस्सामि पुञ्ञतो ||७|| एवाहं चिन्तयित्वान ओरोहित्वा उपाहना तस्स पादानि वन्दित्वा अदासि छत्तु पाहनं ॥८॥ वाहं सतगुणतो सुखुमालो सुखे ठितो अपि च दानं परिपूरेन्तो एवं तस्स अदासहं ति ॥ ९ ॥ [ १.२ Cf. Sankhapala-Jātaka, Jātaka, Vol. V, pp. 161-71. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42