Book Title: Chariya Pitakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
२० ।
चरियापिटकं
[ २.९
अपि चाहं सील-रक्खाय निब्बापेत्वान मानसं सह जनेन ओक्कमित्वा पथं पापस्सऽदासहं ॥७॥ सह पथतो ओक्कन्तो कत्वा चित्तस्स निब्बुर्ति विवरं अदासि पठवी पापयक्खस्स तावदेति ॥८॥
ल-जयहिस-चरियं'। पञ्चालर? नगरे कप्पिलायं पुरुत्तमे राजा जयद्दिसो नाम सीलगुणमुपागतो ॥१॥ तस्स रञो अहं पुत्तो सुतधम्मो सुसीलवा अलीनसत्तो गुणवा अनुत्तर- परिज्जनो सदा ।।२।। पिता मे मिगवं गन्त्वा पोरिसादमुपागमि सो मे पितुमग्गहेसि बक्खो सि मम मा चलि ॥३॥ तस्स तं वचनं सूत्वा भीतो तसितवेधितो उरुथ (ख) म्भो अहु तस्स दिस्वान पोरिसादकं ।।४।। मिगवं गहेत्वा मुञ्चस्सु कत्वा आगमनं पुन ब्राह्मणस्स धनं दत्वा पिता आमन्तयि ममं ।।५।। रज्जं पुत्त पटिपज्ज मा पमज्जि पुरं इदं कतं मे पोरिसादेन मम आगमनं पुन ॥६॥ मातापितु च वन्दित्वा निमिनित्वान अत्तानं निक्खिपेत्वा धनुखग्गं पोरिसादं उपागमि ॥७॥ ससत्थहत्थुपगतं कदाचि सो तसिस्सति तेन भिज्जिस्सति सीलं परित्तासं कते मयि ॥८॥ सीलखण्डभया मय्हं तस्स देस्सं न व्याहरि मेत्तचित्तो हितवादी इदं वचनमब्रवि ॥९॥ उज्जलेहि महा अग्गिं पपतिस्सामि रुक्खतो सम्पत्तकालमञ्जाय भक्खय त्वं पितामह ॥१०॥ इति सीलवतं हेतु नारक्खिं मम जीवितं पब्बाजेसिम (ञ्चा) हं तस्स सदा पाणातिपात (ति) कं ॥११॥
Cf. Jayaddisa Jataka, Jataka, Vol. V, 21-36.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42